________________
सुनिराजकृतायाः]
भूमिका ग्रन्थाग्रगणितं सर्व-सङ्ख्ययाऽत्र विनिश्चितम् ।
षट्त्रिंशदधिकं पञ्च, शतं जातमनुष्टुभाम् ॥ ६ ॥-अनु०)" अपरश्च भृगुकच्छीयश्रेष्ठिवर्यअनूपचन्द्रमलुकचन्द्रभाण्डागरस्थतारङ्गमण्डनअजितनाथजिनस्तवनपान्तप्रतिगतेन निम्नलिखितोल्लेखेनापि गम्यते सन्तानीयादि
" संवत १८७४वर्षे वैशाखसुदि १०दिने महोपाध्यायश्रीश्रीश्रीशत्रुञ्जयकरमोचकश्रीश्रीवाचकभानुचन्द्र-तच्छिष्यश्रीभावचन्द्रगणि-तच्छिष्यपं.श्रीकनकचन्द्रगणि-तच्छिष्यश्रीपं.श्रीकपूरचन्द्रगणि-तच्छिष्यपं.श्रीमयाचन्द्रगणि-तच्छिष्यपं.श्रीभक्तिचन्द्रगणि-तच्छिष्यपं.श्रीउदयचन्द्रगणि-तच्छिष्यपं.श्रीउत्तमचन्द्रगणि-तच्छिष्यशिवचन्द्रलिखितं राधनपुरे तपागच्छे श्रीश्रीश्रीभट्टारक१०८श्रीशिरोमणिभ०श्रीश्रीश्रीविजयजिनेन्द्रसूरीश्वरराज्ये "
___ श्रीभानुचन्द्रगणिकृतिकलापः १ कादम्बरीपूर्वार्द्धटीका।
२ वसन्तराजकृतशकुनशास्त्रटीका । १ प्रारम्भिकपद्यानि तु यथा--
"स्वस्ति श्रीसदनं यदीयवदनं वेधा विधायाभुतं
वाझ्याश्चर्यमवाप सस्पृहतया सन्मार्जयन् वाससा । क्षिप्तं तच्च तथाविधेरनुगुणैषम्यमापादितं
मन्ये सम्प्रति लक्ष्यते घनपथे शीतयुतेमण्डलम् ॥ १॥-शार्दूल. आनम्रत्रिदशेन्द्रमौलिमुकुटप्रोद्दामरत्नांशुभि___ यत्पादद्वितयं विचित्ररचनाभङ्गीभिरङ्गीकृतम् । दिङ्नागैश्च यदीयकीर्तिरतुला कर्णावतंसीकृता
स श्रीवीरविभुर्ददातु भवतां शश्वन्मनोवाञ्छितम् ॥ २॥ -शार्दूल. यस्त्रैलोक्यरमाभिरस्पृहतया सानन्दमालोकित
स्तीक्ष्णैः स्वर्गिवधूकटाक्षविशिखैर्यो लक्ष्यतां नागमत् । ज्ञानैः स्वात्मसमुत्थितैश्च निखिलान् भावान् समावेदयम्
स श्रीमान् भुवनावतंसक मणिः पायादपायात् प्रभुः ॥ ३ ॥-शार्दूल. प्रादुर्भूता यदङ्गात् प्रसरति भुवने भारती भव्यरूपा
वक्तुं यत्सृष्टिजातान्न हि विभुरविभुः सद्विशेषानशेषान् । यद्वकं स्फीतिभावं दधदहिमरुचां न्यकृति निर्मिमीते ज्ञानाद्वैतप्रकाशः स भवतु भवतो भूतये नाभिजातः ॥ ४ ॥ -म्रग०
नमः सुकृतसन्दोह-शालिने परमात्मने । शम्भवे सर्ववेदार्थ-वेदिने भवभेदिने ॥ ५ ॥ -अनु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org