________________
स्तुतिचतुर्विशतिकायाः
[भीशोमन__ “महोपाध्यायत्रीमानुचन्द्रगणिशिष्यपं.श्रीउदयचन्द्रगणिपं.श्रीऋद्धिचन्द्रगणि॥लिपीकृतं ग श्रीसुखचन्द्रेण ॥ प्रवर्तिनीलीललक्ष्मीपठनकृते ।"
श्रीभानुचन्द्रगणीनां छात्राः श्रीहीरचन्द्रगणय इति गम्यते पादलिप्त ( पालीताणा)पुरस्थाणंद मीकल्याणजीभाण्डागारसत्कोपासकदशाङ्गपतिप्रान्तेन निम्नलिखितोल्लेखेन
"संवत् १७२२वर्षे फागुण शुदि ५ गुरौ श्रीशत्रुञ्जयकरमोचनायनेकसुकृतकारकमहोपाध्यायश्री५मानुचन्द्रगणितच्छिष्योपाध्यायश्री५श्रीहीरचन्द्रगणितच्छिष्यगणिरविचन्द्रेण लिखितेयं प्रति(:) श्रीस्तंभतीर्थ महानगरे । "
श्रीभानुचन्द्राणां श्रीसोमचन्द्रगणयोऽपि विनेया इति ज्ञायते प्रो०पिटर्सनचतुर्थरिपोर्ट(पृ० ११५)गतनिम्नलिखितोल्लेखावलोकनेन
" इति श्रीजिनदत्तमुरिविरचिते........सम्पूर्णोऽयं विवेकविलासः॥ संवत् १६८५ वर्षे फाल्गुनमासे शुक्लपक्षे द्वितीयातिथौ सोमवासरे मीनलग्ने वहमाने शुभवेलायां भट्टारकश्री१९श्रीविजयदेवमूरिराज्ये श्रीशत्रुजयकरमोचनाद्यनेकशुभकृतकारिश्रीश्रीश्रीश्रीश्रीभानुचन्द्रगणितच्छिष्यसोमचंद्रगणिनाऽलेखि ।"
श्रीभानुचन्द्रगणीनां सन्तानीयादीनां नामानि प्रकाशयति श्रीगजसारमुनिराजप्रणीतस्य स्वोपज्ञावचूर्णिविभूषितस्य दण्डकप्रकरणस्य रूपचन्द्रमुनिकृतवृत्तिगता निम्नलिखिता प्रशस्ति:
" श्रीहीरविजयसूरी-वरा बभूवुर्जगत्रयीविदिताः। तद्वाचका महोदय-रानः श्रीमानुचन्द्रावाः ॥१॥-आर्या० जयन्तु ते वाचकभानुचन्द्रा, अभ्यस्तसद्वाङ्मयवीततन्द्राः । ये मानसे हंसतया बभूवु-रकम्मरक्षोणिपतस्तु भूतेः॥२॥-उप० श्रीमानुचन्द्रामळपट्टचारु-प्रासादशृङ्गार्जुनकुम्भकल्पाः। से सन्तु चारूदयचन्द्रसन्तः, सुखापनी: (य न:१) सरिकलालसन्तः ॥३॥-उप० सर्वार्थसार्थीकृतिकामधेन्वे, यस्य प्रसादाद् गुणचक्रधाम्नः। षट्त्रिंशिकायाः किल रूपचन्द्रो, वृत्तिं चकारोदयचन्द्रशिष्यः॥४॥-इन्द्र० संवदशरर्ण्यशनिशेश( १६७५ )वर्षे, ज्येष्ठस्य कृष्णेतरचारुपक्षे ।
(पष्ठयां तिथौ वाक्पतिवर्यवारे, स्वस्यावबोधाय विनिर्मितेयम् ॥५॥ -इन्द्र० १ भृगुकच्छीयप्रेष्ठिवर्यअनूपचन्द्रसत्कायामेकस्यां प्रत्यां निम्नलिखितोल्लेखेन ज्ञायते यदुत एतेषां श्रीविशालचन्द्राभिधा विनेया:
"श्रीशत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीश्रीश्रीभानुचंद्रगणि-पंडितश्रीउदयचंद्रगणि-पंडितश्रीरूपचन्द्रगाण-तच्छिष्यप्रवरगणिश्रीविशालचंद्रेण लिखितं श्रीदेवकपडणबंदिरे वैशाख वदि २ दिने ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org