________________
८४
स्तुतिचतुर्विंशतिकायाः
३ सारस्वतव्याकरणवृत्तिः ।
४ ' विवेकविलासीका १६७१ तमे वैक्रमीयान्दे रचिता ।
Jain Education International
जाग्रज्ज्योतिरकब्बरक्षितिपतेरभ्यर्ण मातस्थिवान्_
सिद्धाद्रेः करमोचनादिसुकृतं योऽकारयच्छाहिना । जीवानाभयप्रदानमधिकं सर्वत्र देशे स्फुटः
श्रीमद्वाचकपुङ्गवः स जयताच्छ्री भानुचन्द्राभिधः ॥ ६ ॥ - शार्दूल०
यस्यां विभान्ति धवलाः, क्षीरोदस्फटिकालयाः । अक्षताख्यमहाराज - यशसां निचया इव ॥ ११ ॥ यस्य द्विषतां चैव कीर्त्यकीर्ती सितासिते । मिलन्त्यौ दिक्षु चक्राते, गङ्गायमुनयोर्भ्रमम् ॥ १२ ॥ रिपुदुर्यशसाऽस्पृष्टं ययशो विश्वपावनम् । जलाशयेषु स्नातीव, शुद्धयै हंसावलिच्छलात् ॥ १३ ॥ कन्दमूलफलाहारा, वसानास्तारवीं त्वचम् । ल्युद्धूलिता रेज - द्विषस्तापसा इव ।। १४ ।। स्पर्धिष्णुर्यत्प्रतापाग्नि- र्वाडवानिजिगीषया । विद्रुमद्रुमदम्भेन, विशतीव पयोनिधौ ॥ १५ ॥ विरची रचयन् भ्रान्ति-मभ्रान्तं सोमसूर्ययोः । व्यधानीराजनां नित्यं यस्य कीर्तिप्रतापयोः ॥ १६ ॥ बद्धमुष्टिरपि स्वर्ग, सङ्ख्यातीतेषु शत्रुषु । रणे यच्छन् कृपाणोऽस्य, यात्राहीनो बभूव न ॥ १७ ॥" १ विवेकविलासटीकायामवतरणरूपाः श्लोका इमे
" आनम्रक ग्रामरपूर्वदेवं, श्रीमारुदेवं प्रणमामि देवम् ।
व्यनक्ति निःशेषपदार्थसार्थान्, यदीयगीरद्भुतदीपिकेव ॥ १ ॥ शान्तेर्निशान्तं शिवतातिरस्तु श्रीशान्तिनाथो जगदेकनाथः । कुरङ्गलक्ष्माऽपि जिनाधिराजो, जज्ञे कदाचिन्न कुरङ्गभृद् यः ॥ २ ॥ -” अरिष्टनेमिर्भगवानरिष्ट- सङ्घातनिर्घातकृदस्तु वः सः ।
सुपर्वशाखीय समीहितार्थ, करोति यत्पादयुगप्रणामः ॥ ३ ॥ विघ्नौघविध्वंसन सावधानं, तं पार्श्वनामानमधीशमीडे ।
[ श्रीशोभन
गवां विलासैर्भुवनप्रबोधं, चकार यो भानुरिवोरुतेजाः ॥ ५ ॥ - उप० श्रीमत्तपागणगणाधिपलब्ध्यबोधि
दार्षिरित्यजनि पण्डितवृन्दवर्यः ।
तस्यान्तिषत्सकलवाचक मौलिमौलिः
-उप०
पद्माकरोल्लासकरौ ( रो ) नराणां, यन्नाममन्त्रोऽजनि मित्रतुल्यः ॥ ४ ॥ - इन्द्र० वीरं निजं चेतसि दध्महे तं, सुपर्वपृथ्वीघरशृङ्गधीरम् ।
__"
For Private & Personal Use Only
श्रीवाचकः सकलचन्द्र इति प्रसिद्धः ॥ ६ ॥ - वसन्त० शिष्यस्तदीयोऽजनि सूरचन्द्रा-भिधः सुधीः कोविदवृन्दचन्द्रः । नवीन भास्वत्क वितैककान्ता - मानवतीत्यद्भुतकीर्तिकान्तः ॥ ७ ॥ - उप० सिद्धाद्रेः करमोचनादिसुकृतश्रेणीपवित्रीकृत
स्वान्तः शाहिसुदत्तवाचकपदः श्रीभानुचन्द्राभिधः ।
तच्छिष्यः कुरुते विवेक कलितो ग्रन्थो विलासाभिधो यस्तस्याभिमतार्थसार्थरुचिरां वृत्तिं सतां सम्मताम् ॥ ८ ॥ - शार्दूल०
www.jainelibrary.org