SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ भूमिका मुनिराजकृताया] ५'शोभनस्तुतिटीका। ६ भानुचन्द्रनाममाला। ७ सूर्यसहस्रनाममाला। ८ रत्नपालकथानकम् । श्रीसौभाग्यसागरसूरीणां परिचयः। तृतीयटीकाविरचयितारःश्रीमन्तः सौभाग्यसागराः श्रीआनन्दविमलसूरीश्वरसन्तानीयश्रीज्ञानविमलसूरीणां पट्टधराः । तत्पट्टावलीलेशः, स्तम्भतीर्थे वृत्तिविरचना, श्रीज्ञानविमलमरिराजद्वारा तवृत्तेश्च १७७८ तमे वैक्रमीयाब्दे संशोधनं निम्नलिखितपशस्तितः स्फुटमवगम्यन्ते-- ___एतट्टीकाप्रथमोल्लासप्रान्तस्थ उल्लेखश्च यथा“इति श्रीशत्रुअयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां विवेकविलासटीकायां प्रथमोल्लासः।" १ जैनग्रन्थावल्या २९३तमे पृष्ठे उल्लेखो वर्तते यदस्या हस्तलिखितप्रतिः अमदावादस्थडहेलेतिनामभाण्डागारे समस्ति, परन्तु प्रामादिकोऽयमिति प्रतिभाति तत्र पत्रलेखनपृच्छनतः । २ अद्याप्यप्रसिद्धायाः श्रीभानुचन्द्रनाममालायाः प्रारम्भस्तु यथा श्रीसरस्वत्यै नमः। " स्वस्ति श्रीत्रिजगज्जन्तु-जातुजीवातुसन्निभः । शिवताति: सतां भूया-च्छान्तिनाथो जिनेश्वरः ॥१॥-अनु० तवा(नवी!)नकविताकान्ता-भिमानव्रतशालिनः । स्वमुरोः सूरचन्द्रस्य, प्रणम्य चरणाम्बुजम् ॥ २॥-, भावचन्द्रादिशिष्याणां, सम्यग्व्युत्पत्तिहेतवे । नामसङ्ग्रहनामानि, विलिख्यिन्ते पृथक् पृथक् ॥ ३॥ -, प्रथमकाण्डाऽन्तेऽयमुल्लेख: " इति शत्रुअयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचन्द्रगणिविरचिते विविक्तनामसमहे देवाधिदेवकाण्डः प्रथमः समाप्तः ।" ___ कचिद्गूर्जरागिरामिश्रिते ग्रन्थेऽस्मिन् षट् काण्डाः; ते १६९८ तमे वैक्रमीयेऽब्दे मार्गशीर्षमासि शुक्लपक्षे पञ्चम्यां तिथौ श्यामपुरीमध्ये लिखितायाः ११३पवात्मिकाया अमदावादस्थप्रत्या आधारेण यथा१ देवाधिदेव-काण्डः ४ तिर्यक्-काण्डः २देव- " ५नारक-" ३ मनुष्य- , ६ सामान्य-" ३ इदमवसीयते यतिश्रीविवेकविजयसत्कघुमरावालाउपाश्रयगतप्रतिप्रान्तस्थनिम्नलिखितोल्लेखात् " उपाध्यायश्रीभानुचन्द्रगणिमिरुद कदानोपरिकृतं रत्नपालकथानकं समाप्तम् । संवत् १६६२वर्षे ज्येष्ठसुदि १ गुरौ दिने मालपुरनगरतः मु० रत्नालिखितं चिरदौलतीयापठनार्थम् ।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy