SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ जिनतयः ] स्तुतिचविशतिका સા समा— तुल्या रुक् - कान्तिर्यस्याः सा तथा । कया ? । ' हिमघाममया' हिमं शीतलं घाम-तेजो यस्य स हिमघामा - चन्द्रः तस्य भा-प्रभा तया हिमघाममया ॥ २ ॥ सौ० वृ० - प्रणमतेति । भो भव्याः । तं जिनवजं - तीर्थकर समूहं प्रणमत इत्यन्वयः । 'प्रणमत' इति क्रियापदम् । के कर्तारः । 'यूयम्' । 'प्रणमत ' प्रणामं कुरुत । कं कर्मतापन्नम् ? । 'जिनवजम् ' । किंविशिष्टं जिन व्रजम् ? । 'महिमधाम' महत्वगृहम् । पुनः किंविशिष्टं जिनव्रजम् ? । भयानि - इहलोकपरलोकादीनि अस्यति- क्षिपतीति भयासः तं ' भयासम् । पुनः किंविशिष्टं जिनव्रजम् ? । 'अरुक् ' ( ? ) रोगरहितमित्यर्थः । पुनः किंविशिष्टं जिनव्रजम् । ' तं ' प्रसिद्धम् । प्रक्रान्तप्रसिद्धार्थे तच्छब्दो यच्छ ब्दमपेक्षते । तं कम् ? । सुरेन्द्रवरयोषित् - इन्द्रप्रधानशची यं जिनव्रजं अतितरां ननाम इत्यन्वयः । 'ननाम ' इति क्रियापदम् । का कर्त्री ? । 'सुरेन्द्रवरयोषित्' । 'ननाम' प्रणमति स्म । कं कर्मतापन्नम् । . 'जिनम् । कथम् । 'अतितराम् । किंविशिष्टा सुरेन्द्रवरयोषित् ? । अपाराणि - अपर्यन्तानि विसारीणि-विस्तरणशीलानि रजांसि - परागा येषु तानि तादृशानि क्लानि पत्राणि येषु तानि कमलानि-पद्मानि तद्वत् सुगन्धि आननं यस्याः सा 'अपारविसारिरजोदलकमलानना' । पुनः किंविशिष्टा सुरेन्द्रवरयोषित् ? । इला-पृथ्वी तस्या मिलनं सङ्गमस्तेन ऊर्ध्वभूता अलकाः केशास्तेषां मलो यस्याः सा 'इलामिलनोदलकमला ' । भक्तिबाहुल्येन पृथिव्यां शिरोनमनत्वादित्यर्थः । पुनः किंविशिष्टा सुरेन्द्रवरयोषित् ? । 'समरुक्' तुल्यकान्तिः । कया सह? । हिमधामा - चन्द्रस्तस्य भा-प्रभा तया हिमधामभया' । इति पदार्थः ॥ · 6 अथ समासः - जिनानां व्रजः जिनव्रजः, तं जिनव्रजम् । (न) पाराणि अपाराणि, विसरणशीलामि विसारीणि, अपाराणि तानि विसारीणि च अपारविसारीणि, अपारविसारीणि च तानि रजांसि च अपारबिसारिरजांति, अपारविसारिरजांसि च तानि दलानि च अपारविसारिरजोदलानि, अपार विसारिरजोदलानि च तानि कमलानि च अपारविसारिरजोदलकमलानि, अपारविसारिरजोदलकमलवत् आननं यस्याः सा अपारविसारिरजोदलकमलानना । महिनां धाम महिमधाम, तत् महिमधाम । भयानि अस्यतीति भयासः, तं भयासम् । न विद्यन्ते रुजः- रोगा यस्य सः अरुक् । सुराणां इन्द्रः सुरेन्द्रः, वरा चासौ योषिच्च वरयोषित, सुरेन्द्रस्य वरयोषित् सुरेन्द्रवरयोषित् । अत्र जातावेकवचनम् । इलायां मिलनं इलामिलनं, ( इलामिलनेन उत् - उद्गतः ) अलकानां मल: अलकमलः, इलामिलनेन उत्- प्रकटीभूतः अलक कमलो यस्याः सा इलामिलनोदलकमला । हिमवदः धाम यस्य सः हिमधामा, हिमधाम्नो भा हिमधामभा, तया हिमधामभया । समा-सदृशी रुग् यस्याः सा समरुक् । इति द्वितीयवृचार्थः ॥ १ ॥ दे० व्या०-- प्रणमतेति । तं 'जिनव्रजम्' जिनानां तीर्थंकराणां व्रजं समूहं यूयं प्रणमत - नमस्कार बषयीकुरुत इत्यन्वयः । ' णम प्रह्वीभावे' धातुः । ' प्रणमत' इति क्रियापदम् । के कर्तारः ? | यूयम् । कं कर्मतापन्नस् ? । जिनव्रजम् । किंविशिष्टं जिनव्रजम् ? । 'महिमधाम महिमा-माहात्म्यं तस्य धाम - गृहम् । " धामागारं निशान्तं च " इत्यभिधानचिन्तामणिः ( का० ४, श्लो० ५८ ) । पुनः किंविशिष्टम् ? | 'भयासं' भयं अस्यति- क्षिपतीति तम् । पुनः किंविशिष्टम् ? | ' अरुकू' नास्ति रुक् - रोगी यस्य तम् ( 1 ) । यत्तोर्नित्याभिसम्बन्धाद् यं जिनवजं अतितराम्-अतिशयेन यथा भवति तथा सुरेन्द्रवरयोषित् - इन्द्रमहिषी ननामअनंसीत् । ' [ प्र]णम प्रह्वीभावे' धातुः । 'ननाम' इति क्रियापदम् । का कर्त्री ? | 'सुरेन्द्रवरयोषित' सुराणां इन्द्रः सुरेन्द्रः इति षष्ठीतत्पुरुषः ', ततः सुरेन्द्रस्य वरा चासौ योषिदेति ' कर्मधारयः ' । “ योषा विद्विशेषास्तु " इत्यभिधानचिन्तामणि: ( ( का० ३, श्लो० १६८ ) । किंविशिष्टा सुरेन्द्रबरयोषित ! । 'अपारविसारिरजोदुख कमलानना' अपाराणि - अपर्यन्तानि बिसारीणि प्रसरणशीलानि रजांसि - परामाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy