________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोभन
दीक्षाप्रसङ्ग:
श्रीशोभनमुनिसत्तमैः कस्माद् दीक्षा कक्षीकृता इति प्रश्नः सविस्तरं प्रपश्चितः श्रीमहेन्द्रमुरिप्रबन्धे सम्यक्त्वसप्ततिटीकायां च । परन्तु ग्रन्थगौरवभयात् तस्य स्थूला रूपरेखा या प्रबन्धचिन्तामणौ (पृ० ८८) दृश्यते सैवात्रोपस्थाप्यते--
“सर्वदेवनामा द्विजो.......श्रीवर्धमानसूरीन गुणानुरागानिजोपाश्रये निवास्य निर्द्वन्द्वभक्तया परितोषितान् सर्वज्ञपुत्रानिति धिया तिरोहितं निजपूर्वजनिधि पृच्छंस्तैर्वचनच्छलेनार्द्धविभागं याचितः सऽन्तनिवेदनाल्लब्धनिधिस्तदर्द यच्छंस्तैः पुत्रद्वयादर्द्ध याचितो ज्यायसा धनपालेन मिथ्यात्वान्धमतिना जैनमार्गनिन्दापरेण निषिद्धः कनीयसि शोभने कृपापरः स्वप्रतिज्ञाभङ्गपातकं तीर्थेषु क्षालयितुमिच्छुः प्रतितीर्थ प्रतस्थे । अथ पितृभक्तेन शोभननाम्ना लघुपुत्रेण तं तदाग्रहानिषिध्य पितुः प्रतिज्ञा प्रतिपालयितुमुपात्तव्रतः स्वयं तान् गुरूननुससार ।"
दीक्षागुरवः
श्रीशोभनमुनीनां गुरुनामपरत्वेऽपि विविधता दृश्यते, यतः प्रभावकचरित्रे श्रीमहेन्द्रसूरयः, प्रबन्धचिन्तामणौ श्रीवर्धमानसूरयः, कथारत्नाकरे श्रीयशोदेवसूरयः, सम्यक्त्वसप्ततिटीकायां उपदेशप्रासादे च श्रीवर्धमानमूरिशिष्यवर्याः श्रीजिनेश्वरमृरयो गुणभूरयो गुरुरूपेण व्याख्याताः।
श्रीशोभनमुनिपुङ्गवानां सूरिपदप्राप्तिः--
श्रीसौभाग्यसागरसूरिकृतटीकापत्यां " तत्समाप्तौ च समाप्ता श्रीशोभनदेवाचार्यकृता शोभनस्तुतिः" इत्युल्लेखस्थाचार्यशब्देन सूच्यते कवीश्वराणां मूरिपदवी ।
एतत् समर्थ्यते ' मन्ह जिणाणं आणं ' इत्यादिरूपस्य स्वाध्यायस्य श्राद्धकृत्यदृष्टान्तषट्त्रिंशिकाऽपराभिधानायाः पञ्चेषुतिथि( १५५५ )मितेऽन्दे रचिताया उपदेशकल्पवल्ल्यास्तृतीयशाखाया एकोनविंशतितमपल्लवगतनिम्नलिखितपयैः
" शोभनर्षिरधीते स्म, गुरुपादान्तिके वसन् । लक्षणादीनि शास्त्राणि, धिषणाधिषणोपमः ॥ ६१ ॥ गुरुरस्थापयत् सूरि-पदे गुरुगुणान्वितम् ।
विनेयं शोभनाख्यं यत्, प्रतिष्ठा लभते मणिः ।। ६२ ॥ १ 'भक्तः शोभननामा लघुपुत्रस्तं ' इति प्रतिभाति । २ सूरिपदप्रयोगः ८३ तमे पयेऽपि । तथाहि
" आजूहवन्मुनीन सुरि-रकरोद् देशसंस्थितान् । पण्डितोयल्पकालेना-पठज्जैनेश्वरागमान् ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org