________________
मुनिराजकृतायाः ]
भूमिका
मुनीन्द्र ! तव का विद्या, किञ्च वाक्पाटवं तव १ । मालवे निर्मुनौ यन्न, प्रबोधयसि बान्धवम् ॥६३॥ इति साधुवचः श्रुत्वा, प्रबोधनिहिताशयः । शोभन स्तुतिकृत्सूरि-मनुज्ञाप्य मुनीश्वरः || ६४ || " अनेनेदमवगम्यते यदुत प्रज्ञातर्जितनाकिसूरिभिः श्रीशोमनमूरिभिः सूरिपदप्राप्त्यन्तरमेव चतुर्दशमहाविद्यानद्या श्लेषपयोनिधेर्निजबन्धोः श्रीमद्धनपालस्य प्रतिबोधनार्थ विज ।
श्रीधनपालस्य प्रतिबोधनम्-
शोभनसुरिवयैः निजबान्धवो धनपालः कथं प्रतिबोधित इति प्रश्ने एतद्विषये निर्दिष्टं सम्यक्त्वसप्ततिटीकाय, प्रभावकचरित्रे प्रबन्धचिन्तामणौ उपदेशकल्पवल्ल्यां च । परन्तु तत्रापि काचित् काचित् वर्णनभिन्नता दृष्टिपथमवतरति । तावत् प्रबन्धचिन्तामणेर्निम्नलिखितो वृत्तान्त उल्लिख्यते
“ अभ्यस्तसमस्तविद्यास्थानेन धनपालेन श्रीभोजप्रसादसम्प्राप्तसमस्त पण्डितप्रकृष्टप्रतिऐन निजसहोदरामर्षभावाद् द्वादशाब्दीं यावत् स्वदेशनिषिद्धजैन दर्शनप्रवेशेन तद्देशोपासकैरत्यर्थमभ्यर्थनया गुरुपुरुषेष्वाहूयमानेषु सकलसिद्धान्तपारावारपारदृश्वा स शोभननामा तपोधनो गुरूनापृच्छय तत्र प्रयातः । धारायां प्रविशन् पण्डितधनपालेन राजपाटिकायां व्रजता तं सहोदरमित्यनुपलक्ष्य सोपहासं ' गर्दभदन्त ! भदन्त ! नमस्ते ' इति प्रोक्ते ' कविवृषणास्य ! वयस्य ! सुखं ते ' इति शोभनमुनेर्वचसाऽन्तचमत्कृतो मया नर्मणाऽपि नमस्ते इत्युक्तेऽनेन तु वयस्य ! सुखं ते इत्युच्चरता वचनचातुर्यान्निर्जितोऽस्मीति ' तत् कस्यातिथयो यूयम्' इति धनपाल - स्यालापैः ‘भवत एवातिथयो वयम्' इति शोभनमुनेर्वाचमाकर्ण्य बटुना सह निजसौधे प्रस्थाप्य तत्रैव स्थापितः । स्वयं सौधे समागत्य धनपालः प्रियालापैः सपरिकरमपि तं भोजनाय निमन्त्रयंस्तैः प्रासुकाहार सेवापरैर्निषिद्धः । बलाद् दोषहेतुं पृच्छन् भन्माधुकरीं वृतिं मुनिम्लेच्छकुलादपि । एकानं नैव भुञ्जीत, बृहस्पतिसमादपि ॥ १ ॥
12
66
तथाच जैनसमये दशवैकालिके ( अ० १ सू० ५ )
44
हुक (का) रसमा बुद्धा जे भवंति अणिस्सिया । नाणापिण्डरया दंता तेण वृच्चंति साहुणो || ५ || ”
-- इति स्वसमयपर समयाभ्यां निषिद्धं कल्पितमाहारं परिहरन्तः शुद्धाशनभोजिनो वयमिति तच्चरित्रचित्रितमनाः स तूष्णीकमुत्थाय सौधमाप ।
१ छाया
Jain Education International
३७
मधुकरसमा बुद्धा ये भवन्ति अनिश्रिताः ।
नानापिण्डरता दान्ताः तेन उच्यन्ते साधवः ॥
२ '
• गारसमा' इति श्रेष्ठदेवचन्द्रलालभाई जैन पुस्तकोद्धारे ४७ तमे ग्रन्थाङ्के ( ७२ तमे पत्रा ) ।
For Private & Personal Use Only
www.jainelibrary.org