________________
ऐन्द्रस्तुतीनामवचूरिः। 'न:' अस्माकम् । 'शमदम्' उपशमदायिनम् । 'अवता' रक्षता । यः 'सङ्गतः सङ्गतिमान् । 'अपायहत् विघहरः ॥३॥
सा त्वं०-माणायामः-प्राणयमः । 'अशुचि' शोकरहिते । 'मति' धियम् । 'अतापा' तापरहिता । आपदोऽन्तो यस्याः सा । 'अबलाना' निबेलानाम् । 'दत्तप्राणा' प्रदत्तबला । या । 'मे' मम । शुचिमतिना-निर्मलबुद्धिना मता--अभीष्टा । पापा एव दन्तावला--इभास्तेषाम् ॥४॥८॥
यस्यातनोत्.-'सुप्रभा' सुकान्तिः । 'अवतारे' जन्मनि । 'शुचिमन्दरागे' निर्मलमेरौ । 'प्रभावतारे' अनुभावोज्ज्वले । 'अशुचि' शोकरहिते । 'मन्दरागे' नीरागे ।। १ ॥
अभूत्-'जनितापत् । कृतविपत् । 'एभ्यः एतेभ्यः। नमोऽस्तु । हे अहसाना-हास्यमोहरहितानाम् इनाः!-स्वामिनः !। 'जनितापदेभ्यः' जन्मतापखण्डकेभ्यः। हसेन-हास्येन अजनितापदेभ्यः-अकृतविगतिभ्य इति वा ॥२॥ ___ वाणी०-महोदयो-मोक्षः । त्रिलोकी 'अवद्भिः रक्षद्भिः। 'अनीति' ईतिरहितम् । 'हारि' मनोज्ञम् । 'अहो' इत्याश्चर्ये । 'दयावद्भिः कृपालुभिः । 'अनीतिहारि' अन्यायहृत् ॥३॥
जगद्गति०-'करः' हस्तः । लाभं किं० १ अतुला आभा-श्रीर्यस्मात् । 'शं' सुखं ददत् । 'अदम्भवत्या अकपटवत्याः ॥ ४ ॥९॥
जयति०-'वसुमति धनवति । ददतीत्यविवक्षितकर्म, 'मती' मतवान् 'वसु' धनमिति वा। तरणाय किं० १ 'इतरणाय' गतसङ्ग्रामाय । भवे महो दधौ इति व्यस्तरूपकम् ॥ १॥
वितर०—(हे) 'तमोहरणे' पापहृत् ! । हे 'वलितमोहरणे !' उद्वलिताज्ञानसङ्ग्रामे ! ॥२॥
भगवतो०-'परमापदं परमां विपदम् । 'उन्नतिम्' उदयम् । 'जनयतः' कुर्वतः। 'दमादरात' दमेन-इन्द्रियजयेन अदरात्-निर्भयात् ॥३॥
__ स्तवरवै.---'न परं न केवलम् । 'अच्छविमानविलासिता' स्वच्छविमानविनोदिता। हे 'परमच्छवि !' उत्कृष्टकान्ति ! । मानवि ! देवि ! | 'न न लासिता' द्वयोर्नओः प्रकृतार्थगमकत्वाद् उल्लासिता ॥ ४ ॥१०॥
जिनवर!0-व्रताम्बुना हृत उदयन् भवदवः--ससारदावानलो येन । 'नतः' प्रीभूतः । तापातङ्काभ्यां-परितापभयाभ्यां मुक्त! । महानाम्-उत्सवाना आगम !-आगमन!। उल्लसत् यद् भवदवनं-त्वद्रक्षणं ततः। 'हन्त' कोमलामन्त्रणे । 'अपातम्' अप्रतिपाति । 'क' मुखम् । उक्तःअभिहितः महागमः-महासिद्धान्तो येन ॥१॥
जिनसमुदयं०-'भव' संसारम् । 'अदरदम्' अभयदम्।'रुच्या' कान्त्या। 'कन्तं' मनोज्ञम् । भवं किं० १ महैः-उत्सवैः कृत्वा अमितं-अगणितं मोहं राति-ददातीति तम् । कुलादीनाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org