________________
ऐन्द्रस्तुतीनामवचूरिः।
साहाय्यमत्र---'अपाता' पातरहिता । 'मुदा' हर्षेण । 'रसमयस्य' प्रकृष्टरसस्य । उदारसमयस्य' प्रकृष्टसिद्धान्तस्य । हे 'निरन्तराये ! अन्तरायरहिते ! । 'पाता रक्षताम् । निरन्तर:अन्तररहित आयो-लाभो यस्याः सा ॥ ४ ॥६॥
यदिह-निरस्तः-अपास्तः अकृतक्ष्माऽवन:-अविहितपृथ्वीरक्षणः मदः-अहङ्कारो येन । 'सुरव !" सुशब्द ! । 'अधा' धृतवान् । 'हृयशोभ ! कान्तश्रीक! । 'अवतार' जन्म । 'अवनमदसुर ! प्रणमदानव ! । 'बाधाहृत् ! पीडाहर ! । 'यश' श्लोकः । भावेन तारं-उच्चैस्तरं, भावोज्ज्वलमिति वा ॥१॥
जगति-अदुः-ददति स्म । इता-गता मदः-अहङ्कारः रतं-निधुवनं अपध्यानआरौद्रद्वयं कान्ता-वनिता च येभ्यस्ते । 'सदा' नित्यम् । 'आशा' 'दिशः' । 'दुरितं पापम् । अदरतापं- भयोपतापरहितं यद् ध्यानं शुक्लाख्यं तेन कान्ता:-मनोज्ञाः । सतां आशा येषु ते सदाशाः ॥२॥
मुनितति-हतमुद्यत् तमः-पापं येन तम् । 'अहितदा' अप्रियखण्डनकी । 'अत्रासा' भयरहिता । 'आधि' मानसीं व्यथाम् । 'आनन्दिता' मुदिता । 'अरं' अत्यर्थम् । 'असमहितदात्रा' निरुपमप्रियदायकेन । 'साधिमानं' चारुताम् । 'दितारं' खण्डितशत्रुसमूहम् ॥ ३ ॥
अवतु०--'मुदितं' आनन्दितम् । अकलितापाया' अप्राप्तान्तराया। महामानसी देवी । 'उदितम्' उत्थितम् । 'अकलितापा' सङ्ग्रामोपतापरहिता । 'महामानसीमां' महाऽहङ्कारपराकाष्टाम्॥४॥७॥
तुभ्यं०-'नन्तव्य ! नमस्य ! । 'अपापं निष्पापं पुरुषम् । नास्ति दमस्य हतिर्यस्य तस्यामन्त्रणम् । हे 'सन् ! उत्तम ।। नमोऽस्तु । हे 'अहासमाय!' हास्यकपटरहित ! । ध्वस्तः कामस्य अनन्तः-अमितः व्यापो-व्यासङ्गो येन । हे 'अपमद !' मदरहित !। 'महते' ऐश्वर्यशालिने । हे 'सन्नमोह !' गतमोह ! । 'असमाय' निरुपमाय ॥१॥
श्रेयो०-'मुक्तामाला' मौक्तिकश्रेणिः । असमदैः-अनहारैः महिता-पूजिता । 'व: युष्माकम् । 'अधिदाना' अधिकवितरणा । 'आमहीना' रोगरहिता। 'मुक्ता' रहिता । 'माला' मनोइरश्रेणिः । असमदमानां-निरुपमदमानां हिता-पथ्या। 'बोधिदाना तीर्थकृताम् । 'अहीना' उत्कृष्टा, नास्ति हीन-न्यूनं यस्या इति वा ॥२॥
____ रङ्गभङ्गः०-चूलानां-चूलिकानां माला-श्रेणिः तया पीन:-पुष्टः । शमदमौ विद्यते यस्यासौ तेन । असङ्गतायाः-मोक्षस्योपायेन हेतुना हृद्यो-मनोहरः। 'आलापी' आलापकवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org