________________
ऐन्द्रस्तुतीनामवचूरिः।
नम.--'नम' प्रणम । नमदमरो--नमत्सुरः सदमरसो-दमरसेन सहितश्चासौ सुमतिःशोभनमतिश्च तम् । सत्सु मध्येऽसदरो-निर्भयः, संश्वासावसदरश्चेति वा तम् । हे उदार ! । मुदा-हर्षेण जनितः कृतः अजनितापदस्य-अभवतापदायकस्य पदस्य विभवो येन तम् । 'विभवं' संसाररहितम् । हे नर ! । नरकस्यान्तो यस्मात् तम् । कान्तं-मनोज्ञम् ॥ १ ॥
भवभव०---भवभवं-संसारोद्भवं भयं द्यतीति भवभवभयदा । 'अभयदावली' जिनश्रेणिः । बलीयान् दयोदयः-करुणोदयो यस्याः सा । 'अमायामा ' अमाया (अमा-) रोगाः । दद्यात् । अद्य । 'अमितं' अमानम् । 'इतशमा' प्राप्तशमा । 'शं' सुखम् । आदिष्टम्-आज्ञप्तं दिष्टबीज-धर्माधर्महेतुर्यया । 'अबीजा' निर्जन्मा ॥२॥
दमदम-'दमदम्' इन्द्रियजयप्रदम् । असुगम दुर्गमम् । सुष्ठवो (सुष्छु) गमाः यत्र तत् सुगमम् । 'सदा' नित्यम्। सताम्-उत्तमानां आनन्दनम् । हे 'दयाविद्याविद् !' करुणाशास्त्रज्ञ! । 'परम्' उत्कृष्टम्। 'अपरं' निःशत्रुकम् । हे 'अस्मर!' निर्मदन ! । स्मर । त्वं किं० १ 'महामहाः' उत्कृष्टं महःतेजो यस्यासी। धीरा-अनाकुला धीः-मतिर्यस्यासौ । 'रसमयं प्रकृष्टरसम् । 'समयं सिद्धान्तम् ॥३॥
काली--कालीनाम्नी देवी असरसभावस्य-दौर्जन्यस्य अभावाय-अपनयनाय 'काली' सुखालीः 'तनुतात्' कुरुतात् । नयनयोः-लोचनयोः सुखदा-शर्मदायिनी । असुख-दुःखं द्यतिखण्डयतीति असुखदा । महिभिः-उत्सविभिः महिता-पूजिता चासौ नुता-स्तुता च, महिभिर्ये महितास्तैर्नुतेति वा, महिमहिताभ्यां नुता-स्तुतेति वा । इतः-प्राप्तः अदितः-अखण्डितः अमान:-अप्रमाणः मान:-अहङ्कारः पूजा वा तत्र या रुचिः-अभिलाषस्तया । रुच्या-मनोज्ञा । अथवा इता-प्राप्ता अदिता --अखण्डिता अमाना मा-लक्ष्मीयया, 'रुच्या' भासा 'न अरुच्या' नामनोज्ञा इत्यायूह्यम् ॥४॥५॥
पद्मप्रभेश !०--सन् विश्वासो येषु ईदृशानि मानसानि येषां तेषु दयापर !-करुणातत्पर ! । 'भावितस्य ध्यानैकाग्रस्य । विश्वे-जगति असमान !-असदृश ! । हे 'सदय !' सकरुण ! सद्भाग्येति वा । हे 'अपर !' नास्ति परः-शत्रुर्यस्य, नास्ति परः-उत्कृष्टो यस्मादिति वा । भावि-भविता(त)॥१॥
मूर्तिःशमस्य--पुण्यानि दधती 'काचन अनिर्वचनीया 'सभासु' पर्षत्सु 'राज' बभ्राजे। 'नव्या नवीना । 'पुण्या' पवित्रा । हे 'अनिकाचन !' दृढकर्मबन्धरहित ! । सह भया वर्तत इति समा। सुरराजाना-देवेन्द्राणां नव्या-स्तव्या ॥२॥
लिप्सुः पदं० ---यमैः-महावतैः परिगतैः- आश्रितैः । पदं किं० ? तया-लक्ष्म्या सहित सतम् , अतिशयितं सतं सततमम् , यद्वा ततया-विस्तुतया मया-लक्ष्म्या सहितं सततमम् । चतुराणाम् उचिता अथोः-पुरुषाथो यस्यां सा । 'वाचंयमैः' यतिभिः। रोचितः-श्रद्धितः अर्थो-व्याख्यानं यस्याः सा । 'सततं? निरन्तरम् । 'अञ्चतु' पूजयतु ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org