________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोमन" संवत् १७५९ वर्षे आसो शुदि ९ दिने रविवारे 'समनी' ग्राममध्ये लिखितामहोपाध्यायश्रीश्रीश्रीश्रीश्री१०८श्रीसिद्धिचन्द्रगणिशिष्यपण्डितश्री११श्रीअमीचन्द्रगणिीशयपण्डितश्री५ श्रीगुणचन्द्रगणितशि( च्छि )ष्यगणिगोविन्दचन्द्रेण ल(लिपी)कृतं स्ववाचनार्थम् ॥ शुभं भवतु ॥ श्री"
श्रीभानुचन्द्रगणिचरित्रम्__ अथोपक्रम्यते श्रीअकब्बरजल्ला(ला)लुद्दीन-सूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनगोवधनिवर्तनाद्यनेकसुकृतविनिर्मापक--महामहोपाध्याय-पाठकपुङ्गव-श्रीभानुचन्द्रगणिचरितदिग्दर्शनम् । श्रीगूर्जरदेशान्तगतसिद्धपुरवास्तव्यरामजीवणिजो रमादे भार्याऽऽसीत् । तयोदम्पत्योरङ्ग-जी-भाणजीनामानौ द्वौ पुत्रौ आस्ताम् । तयोः भाणजीनामा पुत्रो यदा सप्तवर्षीयोऽभवत तदा शालायामध्ययनार्थ प्रेषितः । वर्षत्रितये विद्याभ्यासं संपूर्णीकृतवान् । श्रीविजयदानसूरिवरादेशाद् यैः साक्षरचक्रचूडामणिश्रीधर्मसागरोपाध्यायकृत' कुमुतिकुदाल 'नामकग्रन्थो जलशरणमकारि तेषां श्रीसूरचन्द्रपंन्यासानां समागमेन वैराग्यरङ्गरङ्गितेन भ्रातृयमलेनानेन दीक्षा जगृहे। तदा भाणजीशिष्यस्य भानुचन्द्रेति नाम्ना प्रसिद्धिरजनि । अन्यान्यग्रन्थाभ्यासेन पंन्यासपदं प्राप्त श्रीभानुचन्द्रमुनिवरैः । श्रीअकब्बरभूपालानुज्ञया अष्टोत्तरशतावधान-कृपारसकोशप्रणयितृश्रीशान्तिचन्द्रोपाध्यायेष्वन्यत्र विहरमाणेषु सधिसहस्रद्वयमुनिनायकथीहीरविजयसूरिभिः पातिशाहसकाशं प्रेषिता इमे सुगृहीतनामधेयाः श्रीभानुचन्द्रगणयः। अनवद्यविद्याविशारदैस्तैरहारि हृदयं निजचातुरीप्रभावेण पातिशाहस्य अब्बुल फजलेतिनाम्नः प्रधानप्रधानस्य च ।
एकदा काश्मीरं प्रति प्रयाणे कृते पातशाहिना साकं इमेऽपि मुनिवराः चेलुः। प्रतिदिनं सूर्यस्य सहस्र नामानि शुश्राव सम्राट् तन्मुखारविन्देन । अनेन तेषां सूर्यसहस्रनामाध्यापकरूपा प्रसिद्धिर्जाता । यथाऽवसरं श्रीशत्रुञ्जयतीर्थकरमोचनकारि फरमानं लेखापितं भूपतेः । ततो लाभपुरे ( लाहोरपुर्या) समागते नृपतो तेन सार्धमाजग्मुः श्रीभानुचन्द्राः पादविहारेण ।
कियत्सु दिनेषु गच्छत्सु एतत्साधुसत्तमविद्याप्रभावचमत्कृतचेता नरपतिरेतान् श्रीहीरविजयमूरिवरपट्टधारिरूपेण विभूषयितुमैच्छत् । परन्तु सेच्छा न सफलीकृता मूरिवरैः । तदा महासमारोहपूर्वकं तेन प्रादायि तेभ्य उपाध्यायपदवी।
एभिरुपाध्यायैर्न केवलमध्यापितः श्रीअकब्बरपृथ्वीपतिः, परन्तु तत्पुत्रपौत्रा अपि । अपरश्च
१ एतेषां जीवनवृत्तान्तरूपरेखाऽऽलेखिता शास्त्रविशारद-साहित्यधर्मोद्धारक-श्रीविजयधर्मसूरिशिष्यरत्नव्याख्यानवाचस्पतिमुनिराजश्रीविद्याविजयैः ‘सूरीश्वर अने सम्राट' संज्ञकाया निजकृतेः षष्ठे प्रकरणे ।
२ एतेषां समस्तानां समस्तपातकानां च वाचंयमानां नामधेयानि नोपलभ्यन्ते कुत्रचिदिति खाट्रियते मे हृदयम् । ३ सूर्यस्य नामसहस्रं समस्ति श्रीरकन्दपुराणे इति श्रीसमयसुन्दरोपाध्याया अर्थरत्नावलीप्रमुखनानाअन्यविधातारः । ४ स्वनाममुद्राङ्कितलेखः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org