________________
६ श्रीपद्मप्रभजिनस्तुतयः अथ पीपसममार बिनति:--
पादद्वयी दलितपद्ममृदुः प्रमोद
मुन्मुद्रतामरसदामलतान्तपात्री । पामप्रभी प्रविदधातु सतां वितीर्ण-- मुन्मुद्रतामरसदा मलतान्तपात्री ॥१॥
-वसन्ततिलका (८, ६) ज० वि०-पादद्वयीसि । 'पामभी' पद्मप्रभस्येयं पाचमभीति व्युत्पत्तेः पद्मप्रभतीर्थकरसम्बन्धिनी पादद्वयी-चरणद्वितयी प्रमोद-आनन्दं प्रविदधातु-प्रकर्षेण विदधातु-करोत्विति क्रियाकारकान्वयः । अत्र 'पविदधातु' इति क्रियापदम् । का की ? 'पादयी । कं कर्मतापत्रम् ? 'प्रमोदम् ।। पादद्वयी किंसम्बन्धिनी ? 'पानमभी'।पादद्वयी कथभूता ? 'दलितपद्ममृदुः। दलानि जातान्यस्येति दलित-विकसितं यत् पन-कमलं तद्वन्मृदुः-- कोषला । पुनः कथं० १ 'उन्मुद्रतामरसदामलतान्तपात्री' उन्मुद्राणि-विकसितानि, उद्गता मुद्रा-मुद्रणं येभ्यः इति व्युत्पत्तेः, उन्मुद्राणि यानि तामरसानि-महोत्पलानि तत्सम्बन्धीनि यानि दामानि लतानामन्तानि-प्रान्तानि कुसुमानीत्यर्थः तेषां पात्री-भाजनम्-आधार इत्यर्थः । सुरासुरादिभिः कमलकुसुमादिभिः कृत्वा पूजितत्वेन भगवत्पादद्वय्यां तामरसानां कुसुमानों च सत्त्वात् । अथवा उन्मुद्रतामरसदामान्येव प्रलम्वत्वात् लता-बल्लयातासामन्तपात्री-समीपभाजनम् । यदिवा उन्मुद्रतामरसदा आमलतान्तपात्री चेतिविशेषणद्वयमेव । तथा चायमर्थःउन्मुद्राणि-अपर्यन्तानि तामरसानि-कमलानि दयत इत्युन्मुद्रतामरसदा । यद्वा उन्मुत्-उद्गतहर्ष यत् रतं-सुरतं तत्र आमः-प्रत्यग्रो यो रसा-अभिलाषः तं द्यति-खण्डयतीति उन्मुद्रतामरसदा। तथा ' आमलतान्तपात्री' आमलता-रोगवल्ली तस्या अन्तो-विनाशस्तस्य पात्री-भाजनम् । पुनः कयंभूता पादद्वयी ? 'वितीर्णमुत् ' वितीर्णा-दत्ता मुत्-प्रीतियया सा तथा । केषाम् ? ' सतां ' सत्पुरुषाणाम् । पुनः कथं ? ' मुद्रतामरसदा' मुदा-हर्षेण रतं अमरसदा-सुरसभा यस्याः सा मुद्रतामरसदा । पुनः कथं० ? 'मलतान्तपात्री' मलेन-कर्मलक्षणेन तान्तान्ग्लानान् पाति-रक्षतीत्येवंशीला मळतान्तपात्री ।।
अथ समासः-पादयोदयी पादद्वयी तत्पुरुषः' । दलितं च वन पद्यं च दलितपय 'कर्मधारयः।। दलितपमवन्मृदुः दलितपयमृदुः । तत्पुरुषः । उद्ता मुद्रा येभ्यस्तान्युन्मु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org