________________
जिमस्तयः]
स्तुतिचतुर्विशतिका
(अथ प्रशस्ति:-)
श्रीमत्तपागच्छसुधीर्वतन्द्रः
श्रीहीरविजयाभिधसूरिचन्द्रः । यदुक्तिमाकर्ण्य दयाईचेता।
बभूव साहिश्रीअकबराख्यः॥१॥ -उपजातिः जेजीयाख्यकरोख्यमोचनयतं स्वाज्ञां चिरं ग्राहिता
नेके निर्वृतयोऽक्षतं च गुरु संशत्रुञ्जयाख्यं परम् । येन द्वादश वासराश्च विहिताः सत्त्वाभयोत्सर्जनात्
शुद्धाः शुद्धगुणैरनेकविहितं धर्मादिकृत्यं मुदा ॥ २॥ -शार्दूल० तत्पढे विजयादिसेनसुगुरुर्जातः सुधादीधिति
स्तत्पट्टोदयभानुभानुरभवद् देवेशवन्धकमः। श्रीमच्छ्रीविजयादिदेवसुगुरुः सूरीश्वरः शङ्कर
स्तस्पट्टे विजयप्रभाख्यसुगुरुः सूरीशसेन(शीत ? )द्युतिः॥ ३॥ -शार्दूल. तत्पद्देऽजनि शीतरश्मिसदृशः संविज्ञचूडामणिः
श्रीज्ञानाद्विमलाभिधानसुगुरुः सूरीशवास्तोष्पतिः। तत्पट्टाम्बरभास्वदर्कसदृशोऽनूचानवयोपमः
सौभाग्यादिमसागराख्यसुगुरुस्तेनेयमाविष्कृता ॥४॥ -शार्दूल० रम्या शोभनपण्डितेन विहिता श्रीमजिनानां स्तुति
स्तदृत्तिर्विहिता सुबोधकलिता प्रेक्षावतां ज्ञप्तये । श्रीमानादिमसागराः समभवन् पूर्वे बुधा विश्रुता
एकैकस्य पठ(द)स्य युक्तिशतशो व्याख्या कृताऽनेकशः॥५॥ -शार्दूल सौभाग्यसूरिणा चेयं, कृता वृत्तिर्मनोरमा। बन्दिरे स्तम्भतीर्थेऽस्मिन्, श्रीमत्पार्श्वप्रसादतः ॥ ६॥ -अनु० श्रीज्ञानविमलसूरीश्वरेण संशोधिता चेयम् ।
वसुमुनिमुनिविधु(१७७८)वर्षे माघोज्ज्वलसप्तमीदिवसे॥७॥-आर्या इति श्रीप्रशस्तिः त्वस्तिकारिणी भूयाद भूरिभक्तिभृतां जनानाम् । लेखकपाठकयोर्मङ्गलमालिका बालिकावदालिङ्गतुतराम् ॥ इति श्रेयःघेणयः सन्तु । स्तुतिः समाप्तिमार ।
अङ्केन्दुगजभूवर्ष( १८१९)-मिते मास इषे सिते। कमेवाश्यष्टमीयुक्त, श्रीमत्सूरतबन्दिरे ॥१॥ अनु० प्रौढाह्वयेन प्रालेखि, साधुना पुस्तकं शुभम् । आयादिविजयप्रान्त-स्तस्य हेतोर्मया मुदा ॥ २॥ युग्मम् लेखनं पेषणं तुल्यं, बुधा मुधा वदन्त्यपि। लेखने मात्र संरोधः पेषणे गावचेष्टितम् ।। ३ ।। -अनु०
यादृशं लेख्यपत्रसङ्घाते दृष्टं तादृशमलेखि । १ कर्मसाक्ष्यष्टमीयोगे इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org