SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ जिमस्तयः] स्तुतिचतुर्विशतिका (अथ प्रशस्ति:-) श्रीमत्तपागच्छसुधीर्वतन्द्रः श्रीहीरविजयाभिधसूरिचन्द्रः । यदुक्तिमाकर्ण्य दयाईचेता। बभूव साहिश्रीअकबराख्यः॥१॥ -उपजातिः जेजीयाख्यकरोख्यमोचनयतं स्वाज्ञां चिरं ग्राहिता नेके निर्वृतयोऽक्षतं च गुरु संशत्रुञ्जयाख्यं परम् । येन द्वादश वासराश्च विहिताः सत्त्वाभयोत्सर्जनात् शुद्धाः शुद्धगुणैरनेकविहितं धर्मादिकृत्यं मुदा ॥ २॥ -शार्दूल० तत्पढे विजयादिसेनसुगुरुर्जातः सुधादीधिति स्तत्पट्टोदयभानुभानुरभवद् देवेशवन्धकमः। श्रीमच्छ्रीविजयादिदेवसुगुरुः सूरीश्वरः शङ्कर स्तस्पट्टे विजयप्रभाख्यसुगुरुः सूरीशसेन(शीत ? )द्युतिः॥ ३॥ -शार्दूल. तत्पद्देऽजनि शीतरश्मिसदृशः संविज्ञचूडामणिः श्रीज्ञानाद्विमलाभिधानसुगुरुः सूरीशवास्तोष्पतिः। तत्पट्टाम्बरभास्वदर्कसदृशोऽनूचानवयोपमः सौभाग्यादिमसागराख्यसुगुरुस्तेनेयमाविष्कृता ॥४॥ -शार्दूल० रम्या शोभनपण्डितेन विहिता श्रीमजिनानां स्तुति स्तदृत्तिर्विहिता सुबोधकलिता प्रेक्षावतां ज्ञप्तये । श्रीमानादिमसागराः समभवन् पूर्वे बुधा विश्रुता एकैकस्य पठ(द)स्य युक्तिशतशो व्याख्या कृताऽनेकशः॥५॥ -शार्दूल सौभाग्यसूरिणा चेयं, कृता वृत्तिर्मनोरमा। बन्दिरे स्तम्भतीर्थेऽस्मिन्, श्रीमत्पार्श्वप्रसादतः ॥ ६॥ -अनु० श्रीज्ञानविमलसूरीश्वरेण संशोधिता चेयम् । वसुमुनिमुनिविधु(१७७८)वर्षे माघोज्ज्वलसप्तमीदिवसे॥७॥-आर्या इति श्रीप्रशस्तिः त्वस्तिकारिणी भूयाद भूरिभक्तिभृतां जनानाम् । लेखकपाठकयोर्मङ्गलमालिका बालिकावदालिङ्गतुतराम् ॥ इति श्रेयःघेणयः सन्तु । स्तुतिः समाप्तिमार । अङ्केन्दुगजभूवर्ष( १८१९)-मिते मास इषे सिते। कमेवाश्यष्टमीयुक्त, श्रीमत्सूरतबन्दिरे ॥१॥ अनु० प्रौढाह्वयेन प्रालेखि, साधुना पुस्तकं शुभम् । आयादिविजयप्रान्त-स्तस्य हेतोर्मया मुदा ॥ २॥ युग्मम् लेखनं पेषणं तुल्यं, बुधा मुधा वदन्त्यपि। लेखने मात्र संरोधः पेषणे गावचेष्टितम् ।। ३ ।। -अनु० यादृशं लेख्यपत्रसङ्घाते दृष्टं तादृशमलेखि । १ कर्मसाक्ष्यष्टमीयोगे इति प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy