________________
स्तुतिचतुर्विशतिका
[२४ श्रीवीर
अथ समासा-मन्तब ते अमराश्च नमदमराः, शिरसि रोहन्ति-जायन्ते इति शिरोबहाः, नमदमराणां शिरोरुहाः नमदमरशिरोरुहाः, नमदमरशिरोरुहेम्यः स्रस्ताः नमदमरशिरोरुहस्रस्ताः, आमोदेन सहिताः सामोदाः, निर्गता निद्रा यासु ता निर्निद्राः, मन्दाराणां माला ( मन्दारमालाः ), नमदमरशिरोरहस्रस्ताश्च ताः सामोदाच निर्निद्राश्च ता मन्दारमालाश्च नमदमरशिरोरुहस्तसामोवविद्रिमन्दारमाला, (नमदार शिरोमहसातसामोनिनिश्मन्दारमालानां रजोसि) बमबमरशिरोशालास्तसामोवविमिन्दारमालारजांसि, नमबमरशिरोमहस्रस्तसामोदनिर्नितमन्दास्थालारजोभिः रत्रितौ अंही यस्य स नमदमशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताहिः, तस्य सं० हे नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहे ! । धरियां-धरित्रीस्थितानां जन्तूनां कृते अवनं-रक्षणं येन स धरित्रीकृतावनः, तस्य सं० हे धरित्रीकृतावन ! । अत्र धरित्रीशब्देन जगद्गृह्यते । “धरित्री धरिणी विश्व, लोकः क्षेमेषु शाश्वतं" इति व्याडिः। वरतमश्चासौ सममा तमसलगमा, बा बरः-प्रधानः बैमानकत्वात् तेषु तम इव तमः तीर्थकरोपसर्गकारित्वेन परतमसममा, ताराच अविलानि च अनगश्च तारोदितानङ्गाः, ( उदाराश्च तारोदितानाच उदारतारोदितानाः), [वरतमसगमस्थ उदारतारोदितावदगाः, ] उदारतारोदितानङ्गा यासां ता उदास्तारोविज्ञानमा, उदारतारोदितानवाश्च ता नार्यश्च उदारतारोवितानङ्गनार्यः, वरतमसमस्य उदा. रताविताचगवार्यः मतमममोदारतारोवितानगनार्यः, वरतमसगमोदारतारोदिताननारीणामावली बरतमबमोवारतारोदितापगनार्यावली, लापाश्च-आलापाश्च देहाः-शरीराणि ईक्षितानिबिलोचितानि व हापदेहेक्षितावि, क्रतमसगमोदारतारोदितानगनार्यावल्याः लापदेहेक्षितानि वरतमसङ्गमो दारतारो दितानङ्गनार्यावलीलापदेहेक्षितानि, न मोहितानि अमोहितानि, अमोहितानि च अक्षामि च अमोदिताक्षााणे, वरतमसमोसारतारोदितानकनार्यावलीलापदेहेक्षितैः अमोहिताक्षाणि यस स स्तमसम्मोहारतारोदितानचार्याक्लीलापदेदेक्षितामोहिताक्षः, यहा अतिशयन वराः
समा-प्रभावाः सामा-लीलाविलासालिङ्गनादयः यासां तास्तादृश्यो नार्यः-स्त्रियः इत्यपि समासोऽस्ति भर्थोऽप्यसित । निर्वाणस्य शर्माणि (निर्वाणशर्माणि), तानि निर्वाणशर्माणि । जातः अवतारी यस्थ न जातायतारः। धराया अधीशः धराधीशः, धराधीशश्चासौ सिद्धार्थश्च धराधीशसिद्धार्थः, धराभीमसिदार्थस्य धाम (धराधीशसिद्धार्थधाम), तस्मिन् धराधीशसिद्धार्थधानि । क्षमायाः अलङ्कृतिस्विभावतिः क्षमाळकृतिः, तस्यां क्षमालकृतौ। सश्च मोदश्च सङ्गमोदौ, यद्वा सङ्गमात्-इष्टप्राप्तः मोर सङ्गमोकः(न विद्यते समोदौ) न विद्यते सङ्गमोदो (वा) यस्य सः असागमोदः, तस्य सं० हे असङ्गमोद ! । यद्वा न विद्यते सङ्गो यस्य स असङ्गः, तस्य सं० हे असङ्ग ! “मास्तु हर्षे विधौ मासे' इत्यनेकार्थवचनात्मासं-हर्ष ददातीति मोदः (१), तस्य सं० हे मोद! इत्यपि व्याख्यानम्। न रतः अरतः,
स्य अरत! नास्ति रोदितं यस्य सः अरोदितः, तस्य सं० हे अरोदित!, गतशोक इत्यर्थः । नास्ति अत्ता यस्य सः अननः तस्य सं०दे अनइन। आर्यान्-आर्यलोकान् अवति-रक्षति यः स आर्यावः. तत्य सं० आर्याव!। लीलायाः पदं लीलापदं, तस्मिन् लीलापदे । हे इति सम्बोधनपदं आभिमुख्याभिव्यकये सर्वत्र योज्यम् । क्षिता-गता आमा-रोगा यस्मात् स क्षितामः । हे हित !-हे हितकारिन् । क्षोमोऽस्यास्तीति क्षोमवान्,न क्षोभवान् अक्षोभवान् । चण्डवृष्टिप्रयातादिदण्डकः। इति प्रथमवृत्तार्थः॥१॥
म्या-ममधमरेति। हे कीर!-बर्धमान ! भवान-त्वं मम निर्वाणशर्माणि अनवरतं-निरन्तरं यथा स्यात् तथा वितऱ्यान्वयः । 'तृ प्लत-ददातु इत्यन्वयः । 'तृ प्लवनतरणयोः' इति धातुः । 'वितरतु' इति क्रियापदम् । कः कर्ता? । भवान्-त्वम् । हानि कर्मसापचानि । निर्वृतिशर्माणि-मुक्तिसुखानि । निर्वृतेः शर्माणि निवृतिशर्माणि इति विग्रहः । “निर्वाणं ब्रह्म निर्वृतिः" इत्यभिधानचिन्तामणिः (का०१, श्लो०७४)। किंविशिष्टो भवान् ? । 'क्षितामः । क्षित:-क्षपितः आमो-रोगो यस्य स तथा । पुनः किंविशिष्टः । 'अक्षोभवान् । नास्ति क्षोभो यस्यासौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org