________________
जिनस्तुतयः।]
स्वतियाविंशतिका
तथा । पुनः किंविशिष्टः । ' जातावतारः । जातो-गृहीतः अवतारो येन स तथा । कस्मिन् ? । 'रापाश. सिद्धार्थधाम्नि' धरायाः-पृथिव्या अधीशः-स्वामी यः सिद्धार्थः-सिद्धार्थनामा राजा तस्य धानि-गृहे । किविशिष्टे धाग्नि । 'क्षमालकृती' क्षमायाः-पृथिव्याः अलबकृती-अलङ्कारभूते। पुनः किविशिष्ट । 'लीलापदे लीलाया-विलासस्प पवे-स्थामे । 'नमदमरशिरोरुहमस्तसामोदनिर्निद्रमन्दारमालारजोरखितांहे!" अतिनमम्स:-प्रणमन्तो ये अमरा-देवाः तेषां शिरोरुहा:-केशातेभ्यः सत्ता:-पतिता.याःसामोदनिर्मित्रमदास्माला:-सुगन्धिविकसितकल्पवृक्षम्रजः, निर्निद्राश्च ता मन्दारमालाश्चति पूर्व समासः, ततः सामोसश्च ता निर्निद्रमन्दारमालाश्चेति पूर्वपदान्वितः 'कर्मधारयः', तासां रजसा-परागेण रञ्जिती-पश्चरिती अंडी-चरणी यस्य स तस्यामन्त्रणम् । धरित्रीकृतावना ! (इति) धरिया:-पृथिव्याः कृतं अवनं-रक्षणं वेनस तस्यामन्त्रणम् । 'वरतमसङ्गमोशरतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्ष !' इति । अतिशयेन बराः वस्तमाः सत्मक स्य-सङ्गमनाम्रो देवस्य सम्बन्धिनी उदारा-स्फारा तारा-मनोहरा सा चासो उदिताना या नार्यावशी उदितः-उदयं प्राप्तः अनङ:-कन्दपः यस्यां सा चासो नारीणां आवली-पडिक तस्याः[आ] लापेन-संभापणेन "आपृच्छाऽऽलापः सम्भाषो' इत्यभिधानचिन्तामणिः ( का०२, श्लो. १८९), देहेन-शरीरेण ईक्षितेनविलोकितेन न मोहितानि न मोहं प्राप्तानि अक्षाणि-इन्द्रियाणि यस्य स तस्यामन्त्रणम् । “बिभीतकोऽक्षोऽक्षमीन्द्रियम, इत्यनेकार्थः। 'असहरमोद !' इति । नास्ति सलगमात्-संसारबन्धात् मोर:-प्रमोदो यस्य स तस्यामन्त्रणम्। 'अरत!' इति । नास्ति रतं-मैथुनाभिलाषो यस्य स तस्यामन्त्रणम् । हे 'अरोदित!' इति । नास्ति रोदितं-रुदनं यस्य तस्यामन्त्रनम्। 'हे अनङ्गन !' इति । नास्ति अङ्गना-वल्लभा यस्य स तस्यामन्त्रणम् । 'आर्याव! इति । आर्यान्-प्रशस्यान् अबति-रक्षतीत्यार्यावः तस्यामन्त्रणम् । 'हे हित' ! इति । हे हितकारिन् ! 'दधातेर्हिः' (सासू०१३०५) इत्यनेन हिरादेशः । एतानि सर्वाणि भगवत आमन्त्रणपदानि ॥ इति प्रथमवृत्तार्थः ॥१॥
जिनसमूहस्य स्तुतिःसमवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपनेन्दुरुक्चामरोत्सर्पिसालत्रयी--
सदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुर्वराराट् परेताहितारोचितम् । प्रवितरतु समीहितं साऽर्हता संहतिर्भक्तिभाजां भवाम्भोधिसम्भ्रान्तभव्यावलीसेविता. ऽसदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम् ॥२॥
-अर्णव० ज० वि०-समवसरणमत्रेति । साअर्हता-पारगतानां संहतिः-समूहः भक्तिभाजा-सेवाकारिणां समीहितं वाञ्छितं प्रवितरत्विति क्रियाकारकसम्बन्धः । अत्र 'प्रवितरतु' इति क्रियापदम् । का की ? ' संहतिः । । केषाम् ? ' अहंताम् ।। किं कर्मतापत्रम् ? 'समीहितम् ।। केषाम् ? ' भक्तिभाजाम् ' । अर्हतां संहतिः कथंभूता ? ' भवाम्भोधिसम्भ्रान्तभव्यावलीसेविता' भवाम्भोधौ-संसारसागरे सम्भ्रान्ता-व्याकुलीभूता एवंविधा या भव्यावली-भव्यजन्तु सन्ततिः तया सेविता-आराधिता । पुनः कथंभूता ? ' असदवनमदशोकपृथ्वी ' सह दवनेन-उपसापेन वर्तत इति सदवना, मदो-जात्याद्यभिमानः, शांक:-शोचनं, ताभ्यां पृथ्वी-वितता, सदवन
१'शालत्रयी-' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org