SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका [४ श्रीअभिनन्दनततनुन्नमहारिः, तेन ततनुन्नमहारिणा । सुरभिणा याता तनुः यस्याः सा सुरभियाततनुः, तां सुरभि याततनुम् । हरति चित्तं इति हारि, तेन हारिणा ॥ इति चतुर्थवृत्तार्थः ॥ ४॥ अभिनन्दनदेवस्य, स्तुतेरर्थो लिवीकृतः।। सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना ॥१॥ ॥ इति अभिनन्दनजिनस्तुतिवृत्तिः॥४॥ देच्या०-विशिवशङ्केति । इह-अस्मिन् लोके रोहिणीं देवीं त्वं नम-नमस्कुरु इत्यन्वयः। 'म प्रव्हीभावे'धातुः।'नम' इति क्रियापदम् । कः कः । त्वम् । कां कर्मतापन्नाम् । रोहिणीम् । किवि शिष्टाम् ? । विशदाम्-निर्मलाम् शरीरेण मनसा वा। पुनः किंविशिष्टाम् ।। 'सुरभियाततनुम् ' सुरभी-गवि याता-प्राप्ता तनुः-शरीरं यस्याः सा ताम् । “ माहा सुरभिरर्जुनी" इत्यभिधानचिन्तामणिः ( का०४, श्लो. ३३ ) गवि आरूढामिति निष्कर्षः । अत्र 'वौर्गुणात्' (सा०सू० ४०४) इति पाक्षिक ईबभावः। पुनः किंविशिष्टाम्?। परिगता-सहिताम् । केन । धनुषा-चापेन । किंविशिष्टेन धनुषा ? | 'विशिखशङ्कजुषा विशिखो-बाणः शङ्कः प्रसिद्धः अनयोः द्वन्द्वः' ताभ्यां जुषतीति तेन विशिखशङ्खजुषा । बाणे पृषत्कविशिखौ" इति हैमः (अभि०का० ३, श्लो० ४४२) पुनः किंविशिष्टन?। 'अस्तसत्सुरभिया' अस्ता-ध्वस्ता सत्सुराणां-प्रकृष्टदेवानां भी:-भयं येन तत् सेन । पुनः किंविशिष्टेन । 'ततनुन्नमहारिणा ' तताः-प्रसृताः नुन्नाः-प्रेरिताः महान्तः-प्रकृष्टा अरयः-शत्रवो येन तत् तथा तेन । पुनः किंविशिष्टेन ? । हारिणा-मनोहरेण । इति चतुर्थवृत्तार्थः । द्रुतविलम्बित छन्दः । 'दुतविलम्बितमाह नभौ भरी ' इति तल्लक्षणम् ॥४॥ Socter AMMAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy