________________
मुनिराजकृतायाः]
भूमिका " नमो दुर्वाररागादि-वैरिवारनिवारिणे ।
अर्हते योगिनाथाय, महावीराय तायिने ॥" पञ्चशतार्थी विहितेति पट्टावल्याम् । तथा वाचकश्रीसमयसुन्दर कृता अर्थरत्नावलीत्यपरनाम्नी अष्टलक्षार्थी च विराजते ।
जैनानामस्यामेव दिशि वैदग्ध्यं वर्तते इति चेत् तन्न, विविधविषयविभूषितत्वात् तत्प्रणीतसाहित्यस्य । न कोऽपि वर्तते विषयो विश्वविश्वे यत्परत्वे जैनैर्न संस्कृतगिरि गुम्फिता ग्रन्था अन्यदर्शनीयप्रणीतग्रन्थतुलनायामप्युच्चस्थानीयाः । इयमतिशयोक्तिरिति मन्यमानैर्मनीषिभिः दृष्टिपातः क्रियतां निम्नसूचितग्रन्थेषु
अलङ्कारविषये श्रीविनयचन्द्राणां कविशिक्षा, वायडगच्छीयश्रीजिनदत्तमूरिशिष्यसिद्धसारस्वतत्रेणीकृपाणापरनामश्रीअमरचन्द्रसूरीणा काव्यकल्पलतामकरन्द-परिमलादिवृत्तिविभूषिता काव्यशिक्षाऽपरनामधेया काव्यकल्पलता, सार्धकोटित्रयप्रमितश्लोकसाहित्यरचयितृश्रीहेमचन्द्रसूरीणां काव्यानुशासनम्, कविश्रीवाग्भटानां वाग्भटालङ्कारः, श्रीमन्त्रिमण्डनानां अलङ्कारमण्डनं, श्रीनरेन्द्रप्रमाणां अलङ्कारमहोदधिः इत्यादयो ग्रन्था अलङ्कारविदां परिचितिं प्राप्तुमर्हन्ति ।।
कथासाहित्ये श्रीसिद्धर्षिरचिता उपमितिभवप्रपञ्चा कथा, कविराजधनपालप्रणीता तिलकमञ्जरी, श्रीकुमारपालपृथ्वीपतिप्रतिबोधकश्रीहेमचन्द्रसूरिसूत्रितं त्रिषष्टिशलाकापुरुषचरित्रम् , श्रीरत्नप्रभाचार्याणां कुवलयमाला इत्यादिग्रन्था भूमण्डलं मण्डयन्ति । __ १ मया संशोधितोऽयं ग्रन्थो मुद्राप्यमाणो वर्ततेऽधुना श्रेष्ठिदेवचन्द्रलालभाईजैनपुस्तकोद्धारसंस्थया।
२ एभिर्महात्माभिः पण्डितश्रीअरसिंहविरचितसुकृतसङ्कीर्तनं समलमकारि प्रतिसर्ग श्लोकचतुष्टयं विरचय्य । * महाभारतवाचनखिन्नविद्विजप्रार्थनया प्रणीतमेभिर्बालभारतनामकं महाकाव्यम् । यदुक्तं श्रीमद्भिरेव तत्पशस्तौ
“श्री वाग्भट 'स्थाननिवासिनस्ते सम्भूय भूयस्तरहर्षभाजः ।
कदाचिदागत्य निवेशवेश्म जगुर्द्विजास्तं मुनिचक्रशकम् ॥ ४२ ॥ मरुद्दाताऽस्माकं भुवनजयिनौ यस्य तनयौ, तयोः सङ्गो यस्यामजनि हनुमभीमभटयोः । तथा सक्षेप्यासौ पृथुरपि 'महाभारत' कथा, यथा स्वल्पाभिः स्यात् तिथिभिरतिथिः कर्णपथयोः ॥ ४३॥ आज्ञापितस्तदिह कर्मणि सूरिभिस्तैः, ख्यातः क्षितावमरचन्द्र इति स्वाशिष्यः । 'श्रीबालभारत' इति प्रततान काव्यं, वीराङ्कमेतदविनश्वरमात्मनोऽङ्गम् ॥ ४४ ॥" ३ काव्यकल्पलतावृत्तेः प्रारम्भिकं पद्यं यथा
" सारस्वतामृतमहार्णवपूर्णिमेन्दोमत्वाऽरिसिंहसुकवेः कवितारहस्यम् ।
किश्चिञ्च तद्रचितमात्मकृतं च किञ्चिद् व्याख्यास्यते त्वरितकाव्यकृतेऽत्र सूत्रम् ॥" ४ प्राकृतभाषायां श्रीदाक्षिण्यचिह्नसूरिकृता कुवलयमाला, श्रीपादलिप्तसूरिकृता तरङ्गवती कथा च तत्साहित्यस्य निदर्शनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org