________________
जैनाचार्य-न्यायाम्भोनिधि-श्रीविजयानन्दसूरीश्वरशिष्यरत्नदक्षिणविहारि-श्रीमदमरविजयमुनिवर्यान्तिपञ्चतुरविजयमुनीनां
अभिप्रायः।
-+Ke+ सानन्दं निवेदयामि विविधानवद्यविद्याविशारदान् विद्वज्जनान् यदुताऽन्यत्र बहुषु IA स्थलेषु प्राङ् मुद्रिताऽपि न तथा सहृदयहृदयङ्गमा यथा झवेरी जीवनचन्द
साकरचन्दप्रयासेन श्री आगमोदयसमिति द्वारा प्रकाशिता श्रीजयविज- यगणि-श्रीसिद्धिचन्द्रगणि-श्रीसौभाग्यसागरसूरि-श्रीदेवचन्द्रमुनिवर्यविर
चितटीकाचतुष्कसमलङ्कृता शोभनस्तुतिरियम् । टीकाचतष्टयेऽत्र समासाः, छन्दोनाम, व्याकरणसूत्राणि, कोशादिसाक्षयश्च यथास्थानं निर्देश्य विविध विषयज्ञानामृतरसपिपासूनां प्राथमिकाभ्यासवतां छात्राणां पठने पाठनेऽतीव सौकर्यमकारि तत्तकर्तृभिः परोपकारनिष्ठविद्वद्वरिष्ठेमुनिप्रष्टैः । तत्रापि श्रेष्ठिरसिकदासतनुजनुषा M. A. इत्युपाधिधारिणा न्यायकुसुमाञ्जलि-स्तुतिचतुर्विंशतिका-वीरभक्तामराद्यनुवादकेनाऽस्याः संशोधकेन विदुषा हीरालालेन ( ) एतचिह्नन व्याकरणकोशादिस्थाननिर्देशः कृतः, सा चाऽनुसरणीया सरणिरतो विविधग्रन्थमुद्रापणदत्तचित्तैरुदात्तहृदयैरन्यैरपि महाशयेर्येन कथमपि कारणमासाद्य तत्तत्स्थानदिदृक्षूणां न स्यात् प्रचुरतरः प्रयासः । वृद्धिश्च ग्रन्थमहिम्नः।
परिशिष्त्रयेऽस्याः शोभनस्तुतेः प्रतिरूपा तत्तच्छन्दोयमककलितां न्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीयशोविजयविरचितां सावचूरिकामैन्द्रस्तुति, श्रीसुमतिजिनस्तुतिसमानां श्रीराजसागरशिष्यरविसागरसन्दृब्धां सावचूरिकां वीरस्तुति, श्रीपार्श्वजिनस्तुत्यनुकारिणीमष्टपद्यप्रमाणां पदभञ्जिकासहितां पञ्चजिनस्तुतिं च मुद्राप्य विहितेयं समनस्कमनःस्पृहणीयाऽधिकतराम् ।
___ शोच्या किल दशा जैनानां यतः सर्वेष्वपि प्राचीनजैनपुस्तकभाण्डागारेषु पूर्वषिप्रणीता नानाविषयविभूषिता यमकश्लेषालङ्कारचित्रचित्रिता अप्रतिमपाण्डित्यमण्डिता यत्रतत्राऽव्यवस्थितरूपेण पतिता ईदृशोऽनेकशः स्तुतिस्तोत्रादयो ग्रन्था दृग्गोचरीभवन्ति, परंतु न जाने कथं करतलग तानपि प्रतिबृहद्ग्रन्थदत्तदृष्टयः उपेक्षन्तेतरामनेके विद्वांसोऽपि जनास्तान्।
___ अणीयानपि चिन्तामणियथा समूलमुन्मूलयति दारिद्यु, तनीयानपि दीपः प्रकाशयति गृहागणं विनाशयति च लीलयैव विस्तृतमपि तमोजालं तथा लघीयांसोऽप्यमी स्तुतिस्तोत्रकुलकप्रभृ. तयो ग्रन्थाः प्रकटयन्ति पूर्वाचार्यप्रतिभाप्रकर्ष, प्रमोदयन्ति सुमनसा मनांसि, उपकुर्वन्ति संक्षिप्तरु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org