________________
श्रीआनन्दसागरसूरिवराणाम् आगममुद्रापणस्य प्रगति सिषाधिषव इमे गुणभूरयः सूरयः प्रयाता मोहमयीनगरी मासद्वयान्ते । अनन्तरीयेऽब्दे तु पुनरागताः मूर्यपुरे यत्र जैनानन्दपुस्तकालयं संस्थापयामासुः । ततो झवेरी जीवनचंद.नवलचंदेत्यभिधानकेन सङ्घपतिना सार्ध चेलुर्भवन्तः पादलिप्तपुरीं श्रीसिद्धाचलाइवस्य तीर्थाधिराजस्य यात्रानिमित्तम् । तत्रापि प्रारब्धा आगमवाचना १९७६तमस्य हायनस्य चातुर्मासे । भवदनवद्यवैशारद्यचकितचित्ता आगमवाचनालाभकामुका देशान्तरवर्तिनोऽपि विज्ञाप. यामासुर्भव्यजनाः श्रीमतो भवतः सौवसौवपुरपावनार्थ क्षेत्रस्पर्शनया । अङ्गीकृत्य तेषां विज्ञप्ति विहारक्रमेण प्रथमं 'रतलाम 'नगरं पावयामासुः १९७७तमेऽब्दे चैत्रकृष्णद्वितीयायाम् । अत्र विवाहप्रज्ञप्ति-समवायाङ्गागमवाचनाषष्ठी प्रारब्धा 'श्रीऋषभदेवजी केशरीमलजी श्वेताम्बरसंस्था' च संस्थापिता ययाऽपि कतिपये ग्रन्थाः प्रकाशिताः । एतद्वर्षचातुर्मासं चक्रुः सैलानाराज्ये तनगराधिपतिश्रीदिलीपसिंहविज्ञप्तिपुरस्सरम् । सूरीश्वरसदुपदेशसुधारसास्वादनानन्दितचेतसा धर्मजिज्ञासुना नरपतिनाऽमुना जीवहिंसानिषेधात्मकोऽमारिपटहो ध्वनितः स्वदेशे मुद्रालेखश्च समादत्तः मूरिभ्यः।
वर्षाऽन्ते समलश्चक्रे रतलामनगरम् , ततः भोपावरतीर्थ प्रति चेलुर्यात्राकाम्यया। ततः १९७८तमेऽब्दे पुनरागताः रतलामम् । वर्षाधिकं यत्र स्थित्वा मेदपाट( मेवाड )जीर्णचैत्योद्धारकर्मणि नगरवासिनः प्रोद्युक्तमनसः कृत्वा सम्मेतशिखरयात्रार्थ प्रस्थानं चक्रुः । १९८० तमेऽब्दे तत आगताः कलिकातापुरम् । अत्रापि ज्ञानप्रदीपमकाशनपटवोऽमी संस्थापयामासुः संस्था जैनसाहित्यस्य हिन्दीभाषान्तरपचारार्थ यत्कृते एकत्रीकृतानि रूप्यकाणां दश सहस्राणि । १९८१तमेऽब्दे अजीमगंजमलश्चक्रुः । ततः सम्मेतशिखरतीर्थस्य यात्रा विधाय १९८२तमऽन्दे मारवाडदेशे सादडीनगरं निजविहारेण विभूषयापासुः। ता उदयपुरं प्रति उदयं गता इमे मूराः१९८४तमेऽब्दे ।
तत्त्वार्थपरिशिष्टम, ऐन्द्रस्तुत्यवचूरिम, अन्ययोगव्यवच्छेदद्वात्रिंशिकावृत्ति, हैमव्याकरणानुसारीणि द्वित्रीणि व्याकरणानि नवीनानि, अन्यानि चाविज्ञातनामानि विरचय्य अखण्डपाण्डित्यमण्डितानि ग्रन्थरत्नानि विशेषतया वर्द्धितवन्तः मूरिपुङ्गवा इमे जैनसाहित्यमिति संश्रुतिः।।
___ एवं सामग्रीन्यूनतया किमप्यालिखितेऽस्मिन् आनन्दजीवने या; काश्चन त्रुटयः समभूवन् तत्परत्वे आहेतसिद्धान्तप्रचारदत्तचित्तेभ्यः साक्षरशिरोमणिभ्यः क्षमा याचमानो विरमामि हीरालालः।
deas
१'शेठ नगीनमाइ मंछुभाइ जैन साहित्योद्धार' नामकसंस्थायाः त्रिशत्सहस्ररूप्यकात्मिकायाः स्थापनाऽपि भवदुपदेशफलम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org