SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अभिप्रायः । चिभाजोऽल्पमेधसय जनानतः कुर्वाणाः प्राचीन साहित्य संशोधनानि, वितन्वाना भूरितरप्रयासेन मुद्रापणं, दधाना मनसि समुन्निनीषां जगति जैनवाङ्मयस्य विद्वांसः संसदश्य संगृह्य विशीर्णरूपान् प्रयत्नेन प्रकटय्य यथाऽवकाशमेतान् संरक्षन्तु कृमिकुलमुखाभ्युपेतानासन्नविनाशान् सुदुर्लभान ग्रन्थान् विस्तारयन्तु जगति जैन साहित्यमहिमानमिति निवेदनं मे । आगमोदय समित्याष्टी का चूर्णिमाध्यनिर्युक्ति विवरणाद्यागमाङ्गसमुद्धतिरेव मुख्यं कर्म तथापि कयाचिदपि संस्थयाऽनङ्गीकृते सोपयोगिनि कर्मणीह प्रयासोऽयं सर्वथा नाऽनुचित एव । कतिपयस्थानमाप्तप्रत्याधारेण भूयसा परिश्रमेण सावधानतया संशोधितेऽस्मिन् ग्रन्थे, कापि कापि स्तोका अपि संस्थिता अशुद्धयः सुवर्णस्थाल्यामयःकीलिका इव खाट्कुर्वन्ति मे हृदि, परं न तावत् प्रचुरोपलब्धिः प्रतीनाम् । पुनः केचित् पुस्तकलोभवन्तः केऽप्याशा तना-भ्रंशादिभीरवः, केचन सङ्कुचितवृत्तयः प्राच्यकालीन दृष्टयः चित्कोपरक्षयितारः कीटक कोटिमुखविवरगतान्यपि पुस्तकानि समर्प्य मुद्रणाय दर्शयन्ति नौदार्यवृत्तिं स्वकीयां तत्र को दोषः प्रकाशकानाम् ? वृहत्प्रमाणमालोक्य मदीयं शुद्धिवृद्धिपत्रकं अशुद्धिबाहुल्य' मिति न व्यामोहितव्यं तत्रभवद्भिर्भवद्भिर्यतस्तत्र न केवलं मुद्रणयन्त्रसमुद्भूता अशुद्धयः समुद्धृताः किन्तु टीकाकर्तॄणां प्रामादिकाः पाठाः संशोधकानुपयोगजाः स्खलना अपि यथामति विशदीकृता मया । शङ्ख इव पयःपूर्त्या सुवर्णमुद्रिकेव रत्नसंयोजनया प्रज्ञावत्प्रतिभानर्तकी नर्त्तन योग्यया विस्तृत भूमिकया विशेषतया शोभास्पदीचक्रे संशोधकेन, निराचक्रे च ' नास्त्येव जैनानां संस्कृतसाहित्यमस्ति चेदितरसाहित्यापेक्षयाऽतीवस्वल्पतरमनुच्चकोटिक' मिति वदतां पण्डितंमन्यान कूपमण्डूकानामान्तरभ्रमः । एवमन्यानपि पूर्वर्षिप्रणीतान् विविधरसपेश लाननेकविषयान् वाचकजनचेतश्चमत्कारकारिणो ग्रन्थान् यथावसरं प्रकटय्य संसदसौ विधत्तां जैनसाहित्य सौलभ्यम्, रचयतामनुपमेयां शासन सेवाम्, नयतां रजनिकरकरावदातमवदातभत्र जगतीत्याशासेऽहम् -- भरुच ( श्रीमाली पोळ - जैन उपाश्रय ) ज्येष्ठ कृष्ण ८ सं. १९८३ Jain Education International } विदुषामनुचरः चतुरविजयो मुनिः । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy