________________
२६६
स्तुतिचतुर्विंशतिका
[ २३ श्रीपार्श्व
आमो रोगो यस्याः सा ' अपातकामा ' । एतद्विशेषणद्वयमपि एकपदमप्यस्ति । पुनः किंविशिष्टा वाक् ? | ' शास्त्री ' शिक्षयित्री, यद्वा शास्त्राणां प्रन्थानां ईशा- स्वामिनी । पुनः किंविशिष्टा वाक् ? । हृदयं चित्तं हरतीति' हृदयहृत', हृदयङ्गमा इत्यर्थः । केषाम् ।' स्त्रीनराणां योषित्पुरुषाणाम् । पुनः किंविशिष्टा वाक ? | अयशः-अकीर्तिः तं ( तद् ) रुणद्धीति 'अयशोरोधिका' । पुनः किंविशिष्टा वाक् ? | नास्ति बाधा - पीडा यस्याः सा ' अबाधिका । वाशब्दः समुच्चयार्थे । पुनः किंविशिष्टा वाकू ? । ' आदेया ' सर्वभव्यामतां ग्राह्यवचना, हितकारिणी इत्यर्थः । पुनः वाकू किं कुर्वती । ' त्याजयन्ती ' अपनयन्ती । कां कर्मतापन्नाम् ? । ' जरां ' विस्रसाम् । कथम् ? अनु लक्षीकृत्य । कं कमतापत्नम् ? । 'मनुजं ' मानवम् । पुनः वाक् किं कुर्वती । ' जयन्ती' जयनशीला, न कैरपि पराजिता । एतादृशी जैनी वागू युष्माकं मुदं देयात् । इति पदार्थः ॥
"
अथ समासः - असन्तश्च ते योगाश्च असद्योगाः, असद्योगान् भिनत्तीति असद्योगभिदू, यद्वा न सन्तः असन्तः, असतां योगः असद्योगः, असद्योगं भिनत्तीति असद्योगभित् । उच्यते इति वाक्कू । न मला अमलाः, अमलाश्च ते गमाञ्च अमलगमाः, अमलगमानां लय:स्थानं यस्याः सा अमलगमलया । जिनेषु राजानः जिनराजाः, जिनराजानां इयं जैनराजी । इनानां राज्य : इनराज्य:, इनराजीभिः नूता इनराजीनूता । नूताच ते अर्थाश्च नूतार्थाः नूतार्थानां धात्री नूतार्थधात्री । तमञ्च पातकं च तमःपातके, हते च ते तमःपातके च हततमः पातके, तते हततमःपात के यथा सा ततहत तमःपातका । पातश्च कामञ्च पातकामी, न स्तः पातकामौ यस्याः सा अपातकामा, यद्वा ततहततमः पातका च अपातकामा च या सा । ततहततमः पातकापातकामा । शास्ति शिक्षयतीति शास्त्री । यद्वा शास्त्राणां ईशा शास्त्रीशा । स्त्रियश्च नराश्च स्त्रीनराः, तेषां स्त्रीनराणाम् । हृदयं हरतीति हृदयहृत् । न यशांसि अयशांसि, अयशसां रोधिका अयशोरोधिका । न विद्यते बाधा यस्यां सा अवधिका [वा ] | आदातुं योग्या आदेया । इति तृतीयवृत्तार्थः ॥ ३ ॥
(
दे० व्या० -सयोऽसयोगेति । सा जैनराजी बाग़-वाणी इह-अस्मिन् लोके ते-तुभ्यं सयः- तत्कालं मुदं - हर्ष देयात् - दद्यादित्यन्वयः । 'दा दाने' धातुः । 'देयात्' इति क्रियापदम् । का कर्त्री ? | वाक़ । कां कर्मतापन्नाम् । । मुदम् । करय ? | ते तव । कस्मिन् ? । इह । कथम् ? | सद्यः । किंविशिष्टा वाकू ? 'जैनराजी' जिनराजानामियं जैनराजी । पुनः किंविशिष्टा ? | 'अमद्योगभित्' असन्तम्- अशोभनं योगं कायादिव्यापारं यद्वा असद्भि:-असाधुभिः योगं-सम्बन्धं भिनतीति तथा । पुनः किंविशिष्टा ? । ' अमलगमलया' अमला - निर्मला ये गमाः सदृशपाठाः तेषां लय:- श्लिष्टता यत्र सा तथा । पुनः किंविशिष्टा । ' इनराजीनूता ' इनानां राज्ञ सूर्याणां वा राजी- पंक्तिः तया नूता-स्तुता । पुनः किंविशिष्टा । 'नूतार्थधात्री' नूता-नवीना ये अर्थास्तेषां धात्री - धरणशीला | पुनः किंविशिष्टा । ' ततहततमः पातका तमः - अज्ञानं पातकं पापं अनयोः 'द्वन्द्वः', पश्चात् तते विस्तृते हते - नाशिते तमःपात के ययेति विग्रहः । पुनः किंविशिष्टा । अपातकामा ' नास्ति पातः - च्यवनं कामः कन्दर्पो यस्यां सा तथा । पातश्च कामश्वेति पूर्वे ' इन्द्रः । पुनः किंविशिष्टा ? | शास्त्रीशास्त्रसम्बन्धिनी । शास्त्री - शासिका । 'शासु अनुशिष्टौ ' । ' तस्येदम्' (पा० अ० ४, पा० ३, सू० १२० ) । पुनः किविशिष्टा ? | 'हृदयहृत्' हृदयं हरतीति हृदयहृत्, मनोहारिणीत्यर्थः । केषाम् ? । नराणां मनुष्याणाम् । पुनः किंविशिष्टा ? | 'अयशारोधिका ' न यशः अयशः इति 'नञ्समासः, तस्य रोधिका - प्रसरणविघातिनी । पुनः किंविशिष्टा ? । 'अबाधिका' बाधा-पीडा तो न करोतीत्यबाधिका, सर्वेषां सुखजनकोपदेशदातृत्वात् । पुनः किंविशिष्टा ? । ' आदेया' आदातुं योग्या आदेया, ग्रहणयोग्येत्यर्थः, अविसंवादित्वेन सर्वैरपि तद्ग्रहणात् । वाक् किं कुर्वती ! | स्थाजयन्ती - मोचयन्ती । काम् ? । जरां वयोहानिम् । कथम् ? । मनुजमनु पुमांसं पुमांसं अनु- लक्षीकृत्य । पुनः किं कुर्वती ? । जयन्ती - जयमासादयन्ती । इति तृतीयवृत्तार्थः ॥ ३ ॥
(
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org