________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोभनएवं सति इमे श्रीदेवविजयाः 'प्रेमलालच्छीरास'-''विजयतिलकसूरिरासनामकगूर्जरकृतिकर्तृणां श्रीमुनिविजयवाचकविनेयानां श्रीदर्शनविजयानां गुरुवान्धवाः । एभिरन्यैः समाननामकैर्वा श्रीहीरविजयसूरि-श्रीविजयसेनसूरिभ्यः केचित् प्रश्नाः पृष्टा ये सोत्तराः दरीदृश्यन्ते हीरप्रश्नोत्तरे सेनप्रश्नोत्तरे च ।
१६७६तमे वैक्रमीया श्रीविजयतिलकसूरिषु शिरोहीनगरमागच्छत्सु तदर्शनार्थमाजग्मुः एके श्रीदेवविजया द्विपञ्चाशन्मुनिमण्डिताः। कतिपयेषु वासरेषु व्यतीतेषु तैः सूरिभिरेभ्यो वाचकपदं प्रदत्तम् , तदनन्तरं तैः सूरिवर्यैः स्वशिष्यश्रीसोमविजयवाचकशिष्यश्रीकमलविजयेभ्यः सूरिपदं प्रददे ये तु विजयानन्दसूस्निाम्ना प्रख्यातिमगुः । एतेषां श्रीविजयानन्दसूरीणां १६८५तमे शरदि श्रीविजयदेवरिभिः सह विभेदोऽजनि । तदा
श्रीविजयदानसूरीसरू उत्तम जेहनुं नाम रे मुनिवरमोहि वखाणीओ भाग्यवंत गुणधाम रे. पुण्य ० (३) सेहमा शिष्य मुहंकरू श्रीराजविमळ उवज्झाय रे । तेहना शिष्य वखाणीए श्रीमुनिविजय उवज्झाय रे. पुण्य० (४) तेहना शिष्य वखाणीए संवेगी शिरदार रे । श्रीदेवविजय वाचकवरू 'ओसवंश' सणगार रे. पुण्य० (५) 'प्राग्वंश' कुल उपना निजगुरुने सुखदाइ रे । श्रीमानविजय पंडितवरू दोलत अधिक सवाइ रे. पुण्य० (६) गुरुनामे मुख उपजे मनि बुद्धि सघली आधेरे दीतिविजय सुख कारणे रास रच्यो शुभ भावे रे. पुण्य० (७) निज शिष्य धीरविजय तणुं वाचवानुं मन जाणारे रास रच्यो रलीआमणो मनमाहि उलट आणी रे. पुण्य० (८) संवत् सतरे जाणीए वरस ते ओगण पञ्चासो ( १७४९) रे
भणे गुणे जे सांभळे कवि दीप्तिनी फळजो आसो रे. पुण्य० (९)" १ १६८९तमेऽब्दे कार्तिकशुक्लपञ्चम्यां ( दशम्यामिति जैनगूर्जरकविओनानि ग्रन्थे ) बरहामपुरे रचितोऽयं अन्य आनन्दकाव्यमहोदधेः प्रथममौक्तिके मुद्रितः ।
२१६९७तमे संवत्सरे पौषशुक्लरविवासरे बरहानपुरे व्यरचि ग्रन्थोऽयं यः पैतिहासिकराससङ्महस्य चतुर्थे मागे मुद्रितो यस्य च स्वहस्तलिखिता प्रतिः लींबडीभाण्डागारे समस्ति।
३ इमे वीसनगर 'वास्तव्यवणिक्केशवशाभार्यासोमाइकुक्षौ जाताः । श्रीहीरविजयसूरिप्रदसवाचकपदवीधारिभिरेभिः केचित् प्रश्नाः पृष्टाः श्रीविजयसेनसूरिभ्यः ये सेनप्रश्ने ( सप्तमात् द्वादशपर्यन्ताः) दृष्टिपथमवतरन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org