________________
स्तुतिचतुर्विंशतिकायाः
[ श्रीशोभन
Šobhana selbst ist der Verfasser eines Hymnus auf die 24 Ginas, Caturvimsatijinastuti oder Sobhanastuti genannt, in überaus gekünstelter Sprache mit reicher Abwechslung in Versmassen und halsbrecherischen Kunsstücken in bezug auf Redefiguren. Ein solches Kunststück besteht z B. darin, dass die zweite und vierte Zeile eines jeden Verses Silbe für Silbe identisch lauten und doch einen verschiedenen Sinn geben. Diese Šobhanastutis sind, wie Jacobi sagt, merkwürdig......fähig war.
४४
एतत्सारांशो यथा
चतुर्विंशतिजिनानां संस्तवन रूपायाः चतुर्विंशतिजिनस्तुत्य पर नाम शोभनस्तुतेः श्रीशोभनमुनीश्वरः कर्ता वर्तते । विविधच्छन्दोग्रथिताया अस्याः स्तुतेर्भाषा अतीवाटेोपमया । तस्यां चेतस्ततः शब्दार्थालङ्कारविषयानि ऐन्द्रजालिकानि हस्तलाघवानि । उदाहरणार्थं निगद्यते यदुत प्रत्येकस्य पद्यस्य द्वितीयतुरीयचरणयोः अक्षरशः समानता । एवं सत्यपि अर्थभिन्नता वरीवर्ति । यकोबीमहोदयेनाप्युक्तं यदुत एताः शोभनस्तुतयः " रचनाकौशल.... सम्पद्यमानानि च कार्याणि "
fafter व्याख्या अपि विरचिता विविधविबुधवरैः अस्याः स्तुतेः । जैनसम्प्रदाये चैतावत लोकप्रियतां गतेयं स्तुतिः यद् ललनाभिरपि जिनदर्शनप्रसङ्गे सप्रेम गीयतेऽसौ ।
विद्वद्वरेभ्यो विज्ञापनम् -
एवं विश्रुतायामस्यां स्तुतिचतुर्विंशतिकायां श्रुतदेवतायाः रोहिणीप्रमुख षोडशविद्यादेवीनां अम्बिकादेव्याः शान्तिदेव्याः ब्रह्मशान्ति-कपर्दियक्षेश्वरयोश्व स्तुतिः चतुर्थाष्टमद्वादश। दिपद्येषु दृश्यते । परन्तु तत्र विद्यादेवीनां शासनाधिष्ठायकतया यस्य कस्यापि जिनस्य स्तुतिषु चतुर्थी तस्या अपि संभवतीति हेतुनाऽन्येन वा षोडशविद्यादेवीनां क्रमानुसारेण स्तुतिः नाकारि १ । अपरश्च अम्बा काली- रोहिणी देवीनां तु द्विः स्तुतिः कृता, तत्र किमपि कारणं वर्तते न ति, निवेदनेन कृपां कुर्वन्तु शेमुषशेखराः ।
१ आङ्ग्लभाषान्तरं यथा
S'obhana himself is the author of hymn composed in honour of the 24 Tirthankaras known as Chatur vimsatijinastuti or S'obhana-stuti, written in a very affected language and in a rich variety of metres and risky jugglery tricks concerning rhetorical figures. Such a jugglery trick is e.g., the following one: the second and the fourth lines of each stanza are identical syllable by syllable and still give a different meaning. These S'obhana stuties are, as Jacobi says, "Remarkable for......in the best manner.
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org