SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ स्वातिचविंशतिका 'आरामे' उद्यानम् । किमर्थम् ? । 'मायार्थ' सकलसुखनिवासार्थम् । केवाम ! । 'असामानां' जिते. छियाणां साधूनाम् । किविशिष्टं आरामम् ? । 'लसन्त' देदीप्यमानम् । किवि० जिनवरागमम् ? । 'धाम' गृहम् ? । केषाम् । 'गमानां' सहशपाठानाम् । किंवि० धाम । । 'अग्रिम ' प्रधामम् । पुनः किंवि० जिमवरागमम् ।। भवः-संसारः चतुर्गतिलक्षणः स एव सरित्पति:-समुद्रः तस्य सेतुः-पालिरिव पालिः भवसरित्पतिसेतुः तं भवसरित्पतिसेतुम् ' । पुनः किंवि० जिनवरागमम् ? । अस्ता-गता मारः-कामः आमा:-रोगाः मानः-अहङ्कारः मल:-कर्ममलः सन्तमसं-अज्ञानं, एतानि गतानि यस्मात् सः अस्तमाराममानमलसन्तमसः तं 'अस्तमाराममानमलसन्तमसम्' । एतादृशं जिनवरागमं आनम-प्रणम । इति पदार्थः।। अथ समासः-श्रान्ति छिनतीति श्रान्तिपिछत्, तं श्रान्तिच्छिदम् । जिनेषु वराः जिनवराः, जिनवराणां आगमः जिनवरागमः, तं जिनवरागमम् । आश्रीयते इत्याश्रयः, आश्रयाय इति आश्रयार्थम् । न विद्यते सनमः-भवाभिवतो येषां ते असङ्गमाः, तेषां असमानाम् । अमे भवं अग्रिमम, तत् अमिमम् । सरितां पतिः सरित्पतिः, भव पध सरित्पतिः भवसरित्पतिः, भवसरित्पती सेतुरिव सेवः भवसरित्पतिसेतुः, तं भवसरित्पतिसेतुम् । मारश्च आमाश्च मानश्च मलश्च सन्तमसं च माराममानमलसन्तमसानि, अस्तानि माराममानमलसन्तमसानि यस्मिन् अस्तमाराममानमलसंतमसम् । गम्यम्से प्राप्यन्ते अर्था पभिः इति गमाः ॥ इति तृतीयवृत्तार्थः ॥३॥ ०व्या०-श्रान्तिच्छिदमिति। जिनवरागम-जिनवराणां-ताथकराणां आगम-सिद्धान्त, आममनमस्कुरुत्पन्वयः । 'बम प्रह्वीभावे धातुः। आनमः इति क्रियापदम् । कः कर्ता ? । स्वम् ।कं कर्मतापा। जिनवरागमम् । किंविशिष्टं जिनवरागमम् । आराम-कृत्रिमं वनम् । "आरामः कृत्रिमे बमे" इत्यभिधानमिन्तामणिः (का०४, श्लो०१७७)। केषाम् ?। 'असामानां नास्ति सङ्गमः-सम्बन्धी येषां ते असहभाः-मुनयः तेवाम् । किमर्थम् । आश्रयार्थ-आश्रयकृते । पुन: किंविशिष्टम् । श्रान्तिपिछदम् ' श्रान्ति-परिश्रम चिमत्तीति प्रान्तिच्छित् तम् । पुनः फिविशिष्टम् ? । लसन्त-शोभमानम् । आगमविशेषणयमेतदिति मा पुनःकिंविशिष्ठम् । अग्रिम-प्रधानम् । पुनः किंविशिष्टम् । भाम-ग्रहम् । “भामागारं विनान्तं च"इत्यभिधानचिन्तामणिः (का.४, श्लो०५८)। केषाम् । 'गमानाम् ' गमा:-सदृशपाठाः तेषाम् । केचित् तु अग्रिममिति पदं धानो विशेषणं वदन्ति । पुनः किंबिशिष्टम् ? । 'भवसरित्पतिसेतुम् । मरःसंसारः स एव सरित्पतिः-समुद्रः तत्र सेतुंभारणबन्धम् । पुनः किंविशिष्टम् ?'अस्तमाराममानमलसन्तमसम्। मार:-कामः अमो-रोग: मानः-अहङकृतिः मल:-पापं कर्म वा सन्तमसं-अज्ञानम्, एतेषां पूर्वं 'द्वन्द्वः' पश्चात् अस्तं-ध्वस्तं माराममानमलसन्तमसं येनोति तृतीयाबहुप्रीहिः । ॥ इति तृतीयवृत्तार्थः ॥३॥ गान्धारीदेवीस्तुतिः गान्धारि ! वजमुसले जसतः समीर पातालसत्कुवलयावलिनीलभे! ते । कीर्तीः करप्रणयिनी तव ये निरुद्ध पातालसल्कुवल्या बलिनी लभेते ॥ ४ ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy