________________
ख-परिशिष्टम् । श्रीरविसागरविरचिता
॥ श्रीवीरस्तुतिः॥
( मुनिराजश्रीचतुरविजयकृतावचूरिसमेता) श्रीवर्द्धमानजिननुतिः
रुचिराजी रुचिराऽजीहित नोऽहितनोदकोदकोपमित !।
पङ्के पङ्केऽपङ्केहित ! हि तवावीरवाऽ ! वीर ! ॥१॥ अपङ्काः-निष्पापा ये मुनयो निखिलसावधव्यापारवर्जनात् तेषामीहित !-वाञ्छित !, सततं भगवद्धयानलीनमानसत्वात् तेषाम् । हे ' अहितनोदक !' अहिताः-अन्तरङ्गारयः काम, क्रोधादयस्तेषां नोदक !-क्षेपक ! । केषाम् ? ' नः । अस्माकम् । हे उदकोपमित !-जलतुल्य ! क्व ? पके-कर्दमे । किंविशिष्टे पके ? पङ्के-पापात्मके, “ पङ्कोऽस्त्री कर्दमे पापे " (विश्वलोचने कद्वये श्लो०१७)। हे 'आवीरव! आविः-प्रकटः योजनगामित्वात् सकलसंशयच्छेदित्वाच रवः-शब्दः देशनाध्वनियस्य स तत्सम्बोधनम् । “ अः स्यादहति " इत्यमरवचनप्रामाण्यात हे अ!-अईन् ! । हे वीर !-चरमजिनपते ! । विशेषेण ईरयति-कम्पयति रागादिशत्रूनिति वीरः, यद्वा
“ विदारयति यत् कर्म, तपसा च विराजते ।
तपोवीर्येण युक्तश्च, तस्मात् 'वीर' इति स्मृतः ॥ १॥" इत्यादिवीरशब्दार्थविस्तरस्तु ग्रन्थान्तरादवसेयः । तव-भवतः । रुचिराजी-कान्तिकदम्बकः । किंविशिष्टा रुचिराजी? रुचिरा-मनोज्ञा, त्रिभुवनजनमनाप्रमोदकारित्वात्। हि-निश्चयेन । अजीहितअवर्द्धताम् । ' हि गतौ वृद्धौ च' धातोर्ण्यन्ते रूपसिद्धिः। ॥१॥ सर्वजिनविज्ञप्तिः
विश्वं विश्वं विश्वम्भर ! भर ताऽनत ! न तामसाऽराम !
महसा महसाऽऽमहसाचित ! चितमहत्कलाप! तव ताप(पात?)॥२॥ विश्व-जगत् विभीति विश्वम्भरः हरिरिव हरिः। विष्णूदरे हि सर्व चराचरं विश्वं तिष्ठति तथा भगवतो निरुपमे निरावरणे कृत्स्ने सकलवस्तुविषयिणि केवलवरज्ञानदर्शने खिलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org