________________
मुनिराजकृतायाः]
भूमिका " अस्ति श्रीमदुदारवाचकसभालङ्कारहारोपमः ___प्रख्यातो भुवि हेममूरिसदृशः श्रीमानुचन्द्रो गुरुः ।
श्री'शत्रुञ्जयतीर्थशुल्कनिवहनत्याजनोद्यद्यशाः __ शाहिश्रीमदकब्बरार्पितमहोपाध्यायदृप्यत्पदः ॥२॥ तच्छिष्यः सुकृतैकभूर्मतिमतामग्रेसरः केसरी ..शाहिस्वान्तविनोदनैकरसिकः श्रीसिद्धिचन्द्रोऽस्ति सः। पूर्व श्री विमला'दिचैत्यरचनां दूरीकृतां शाहिना
विज्ञाप्यैव मुहुर्मुहुस्तमधिपं योऽकारयत् ता पुनः ॥ ३॥ यावन्या किल भाषया प्रगुणितान् ग्रन्थानशेषांस्तथा ___ चिन्तारत्नमुखांश्च यं गुरुधियं ध्यात्वा नृपोऽध्यापयत् । दृष्ट्वा चौप्यवधानसाधनकलां चेतश्चमत्कारिणी
चक्रे षुस्फ(फ)हमेति विश्वविदितं गोत्रं यदीयं महत् ॥ ४ ॥ तचित्तकौतुककृते हि वसन्तराज-सच्छाकुनस्य विवृति प्रणयत्यभिज्ञः । श्रीसूरचन्द्रचरणाम्बुजचश्चरीकः, श्रीशाहिराजकृतसत्कृतिभानुचन्द्रः॥५॥
'जम्बू 'द्वीपाभिधे द्वीपे, क्षेत्रे 'भरत 'नामनि । राजते रजतस्वर्ण-चतुर्वर्णविभूषितम् ॥ ६ ॥ 'अर्बुदा 'दिसमीपस्थ--' सारणेश्वर शोभितम् । सीरोही नगरं, तत्र तिलकं नगरीषु यत् ॥ ७॥-युग्मम् नीलरत्नमहासोध-रश्मिवल्लिवितानके । यत्र रात्रिषु कुर्वन्ति, तारकाः सुमविभ्रमम् ॥ ८॥ मुखैश्चन्द्रमसं नेत्रः, कमलं कोकिलं स्वरैः।। गमनै राजहंसं च, जिग्युर्यत्राबला अपि ॥९॥ प्रतापाक्रान्तदिक्चक्रः, साक्षाच्छक इवापरः । श्रीमानखयराजाख्यस्तत्रास्ते भूमिजम्भजित् ॥१०॥
तस्यादेशं समासाद्य सौमनस्यपयोनिधेः।
वृत्तिर्वसन्तराजस्य सिद्धिचन्द्रेण शोध्यते ॥ १८॥" १ खेमराजश्रीकृष्णदासश्रेष्ठिना मुम्बय्यां प्रकाशिते वसन्तराजशाकुने मुनिराजश्रीचतुरविजयप्रेषितैतदुलेखात् भिन्नता दरीदृश्यते, तस्मात् पाठान्तराणि दीयन्ते, तथाहि
१ न शेषांस्तान । २ विज्ञाय प्रतिभागुणैस्तमधिकं योऽध्यापतच्छाहिराट् । ३ दृष्ट्वाऽनेकविधानवैभवकलाम् । ४ चक्रेषु स्फुटमेति (अर्थानवबोधात् पाठोऽयमशुद्धः)। ५ हि सः । ६ तबुद्धिवैभवकृते । ७ खपराजा.
२ श्लोकोऽयं न विद्यते मुद्रिते ग्रन्थे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org