SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिकायाः [श्रीशोभनएतेषामप्रतिमप्रतिभाशालिना श्रीसिद्धिचन्द्रगणीनां निष्कलङ्कितव्रतत्वं च वर्णितं श्रद्धावतंसकविराजश्रीऋषभदासैनिजनिर्मिते श्रीहीरविजयमूरिरासे (पृ० १८५-१८६ )। तथाहि सिद्धचंद मुनिमा वडो, जिम मृगकुलमा सिंह। जेणे जांगीर नर देखता, राखी सासन-लीह. मुनिवर रे सुंदर रे ॥१॥ भाणचंद-शिष्यसार, देवल पोखध राखीआ। वायो पाडणहार, भाणचंद-शिष्य सार. मुनि ॥२॥ सुर संगम वचने वळी, परीसहि न चल्यो वीर। न चल्यो जई गिर बोलो, सिद्धचंद मुनिधीर. मुनि० ॥३॥ गज रथ घोडा पालखी, आपुं ऋद्धि अनेक ! छोडी योग दुनी लीओ, लो हम जेसो भेख. मुनि० ॥४॥ दोइ देव परीख्या करि, न चल्यो मेघरथ राय । सिद्धचंद मुनि नवि चल्यो, विनति करे पातशाय. मुनि० ॥५॥ भय देखाड्यो पातशा, बांधो तुम सिरि पाग। सूरत खूब ज नाहनी, अब कयसा बेराग ? मुनि० ।।६।। सिद्धचंद कहि पातशा, एक माग्या मुज देह । गुरि दीआ मुज भेखडी, ओ मत पछिा लेय. मुनि० ॥७॥ सूरगरी जेसा देखती, खुसी हुओ पातशाहि । नमि पाये नीवाजीओ, ऋषभदास गुण गाय. मुनिः ॥ ८॥ एतेषां करुणावरुणालयानां यतू परोपकारित्वमप्यत्र वर्णितं १८५ तमे पृष्ठे तैः कवीश्वरैः, तत्तात्पर्यमेवम् एकदा बानपुरनगरे द्वात्रिंशचौरा हन्यमाना आसन् । तदा दयाचित्तैरेभिः पातशाहित आज्ञा गृहीत्वा तत्र गत्वा ते मोचिताः । अपरश्च जयदासजपो नामको वणिग् द्विपचरणमर्दनेन मार्यमाणोऽरक्षि तैः। ___ रूपतर्जितरतिपतिभिः प्रज्ञाप्रभावपरास्तशक्रसूरिभिर्वादिद्विपेन्द्रदर्पहरहरिभिः श्रीसिद्धिचद्धगणिभिर्न केवलं नाना टीका विरचिताः, किन्तु कोविदवृन्दचन्द्रनिजगुरुवर्यश्रीभानुचन्द्रकृतवसन्तराजशकुनंशास्त्रटीकाऽपि संशोधिता 'सरोही 'नगरनरपतिश्रीमानखयराजादेशमासाद्य । तत्र तदृत्तिप्रारम्भिकनिम्नलिखितपद्यानि प्रमाणम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy