________________
मुनिराकृताया]
भूमिका
“मेरुः स्नात्रभवैः सकुङ्कुमपयापूरैः परीतोऽभवत्
पीतस्तेन सुवर्णपर्वत इति ख्याति जगाम क्षितौ । देवीनृत्यविशीर्णहारमणिभिस्तारो गतस्तारका___धारोऽसाविति यजनिव्यतिकरः सोऽव्याद् वृकोषा)ङ्कः प्रभुः ॥ १॥ श्रीमाळशान्तिः प्रभुरवतु वो गाढसर्वाङ्गबाधा __ यं राजश्रीः सुभगमभजत् किं नु यस्य प्रभोने ? । तद्रागोऽन्तःकरणमविशदू व्युष्टचेष्टाविशिष्टं
वार्धिस्यन्दस्तटामव विषं भोगिचूडामणीवत् ॥ २॥ जाग्रज्योतिरकब्बरक्षितिपतेरभ्यर्णमातस्थिवान् ___ 'सिद्धा'ट्रैः (२) करमोचनादिसुकृतं योऽकारयच्छाहिना । जीवानामभयप्रदानमपि यः सर्वत्र देशे स्फुटं
श्रीमत्पाठकपुङ्गवः स जयताच्छीमानुचन्द्राभिधः । तैच्छिष्यः सुकृतैकभूमतिमतामग्रेसरः केसरी
शाहिस्वान्तविनोदनकरसिकः श्रीसिद्धिचन्द्राभिधः । पूर्व श्री विमलाद्रिचैत्यरचनां दूरीकृता शाहिना
विज्ञाप्यैव मुहुर्मुहुस्तमधिपं योऽकारयत् तां पुनः ॥ ४ ॥ यविन्या किल भाषया प्रगुणितान् ग्रन्थानशेषांश्च तान्
विज्ञाय प्रतिभागुणैस्तमधिकं योऽध्यापयच्छाहिराट् । दृष्टाऽनेकविधानवैभवकलां चेतश्चमत्कारिणी
चक्रेषु स्पृह(चक्रे पुष्फह)मेति सर्वविदितं गोत्रं यदीयं पुनः ॥ ५॥ प्रोचैः पञ्चसहस्रतुङ्गन्तुरगाश्रीसिन्धुरान् दुर्धरान् ।
दत्त्वा प्राग्भवसम्भवप्रणयतो धृत्वा करे यं जगौ । शाहिश्रीमदकब्बरक्षितिपतिस्त्यक्त्वा व्रतं दुष्करं
श्रीमत्संयमयामिनीश ! वसुधाधीशोऽधुना त्वं भव ॥ ६॥ साक्षात् कन्दरूपः क्षितितलविदितो वाचकवातशक्रः
स्मृत्वा वाक्यं गुरूणां गुरुवचनरतो भक्तिपर्वानगर्वात् । धीमान् षट्शास्त्रवेत्ता रचयति रुचिरां सज्जनैः श्लाघनीयां
टीका कादम्बरीयां निजगुरुघटितां किश्चिदूनस्थितां सः॥७॥" १-२ एते खलु अशुद्धस्थले । अशुद्धिपरिहारस्तु धनुश्चिह्नान्तर्गतवर्णद्वारा मया सूचितः । ३-४ एतत् पद्ययमलं दृश्यते मुद्रिते वसन्तराजशकुनशास्त्रे (श्लो० ८,९)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org