SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुविशतिकायाः [श्रीशामक वाचकचन्द्रश्रीसिदिचन्द्रगणीनां कृतिततिः (१) श्रीशोमनस्तुतिवृत्तिः २२०० श्लोकमामिता। (२) कादम्बरीकयोत्तरभागटीका निर्णयसागरमुद्रणालये मुद्रिता । (३) श्रीमानतुसूरिकृतमक्तामरस्तोत्रवृत्तिः । श्रावकमीमसिंहमाणेकद्वारा मुद्रापिता पूर्वोक्त मुद्रणालये । (४) वृद्धप्रस्तावोक्तिरत्नाकरः। (५) महोपाध्यायश्रीमानुचन्द्रगणिचरित्रम् । (६) धातुमञ्जरी १२०० श्लोकप्रमिता । (७) श्रीसुबन्धुकविकृतवासवदत्तावृत्तिः ३२०० श्लोकमिता । (८) कलिकालसर्वज्ञश्रीहेमचन्द्रसरिकृतानेकार्थनाममालावृत्तिः २००० श्लोकसख्यात्मिका। (९) सप्तस्मरणवृत्तिः।। (१० ) संक्षिप्तकादम्बरीकथानकम् ( पूर्जरभाषायाम् )। (११) वसन्तराजीयशाकुनशास्त्रवृत्तिसंशोधनम् । पुस्फुरष्फ)हमितिपदार्थः-- नानाग्रन्यविधातृ-वसन्तराजशकुनशास्त्रटीकासंशोधयितृ-पातशाहिपण्डितचेतश्चमत्कार्यष्टोतरशतावधानिश्रीसिद्धिचन्द्रगणीनां पुस्फु(फ)हमितिविरुदविचारो नास्थाने । पुस्फुहमिति पदस्थाने 'खुष्फहम् 'पदप्रयोगः समीचीनः, यतः खुश्शब्द उत्तमवाचक: १ एतावत्यपि वृत्तिः संक्षिप्तेति निरदोश टीकाकारैः स्वयम् । अनेनानुमीयतां चतुरचेतोभिः स्वचेतसि बृहदृत्तिप्रमाणम् । २ अस्य प्रारम्भस्तु यथा “ॐ ॥ महोपाध्यायश्री ५भानुचन्द्रगणिगुरुभ्यो नमः ॥ श्रीसर्वज्ञं नत्वा भक्त्या.स्वीयं च सद्गुरुं स्मृत्वा । कादम्बयुद्धारो विधीयते सिद्धिचन्द्रेण ॥१॥ विदशा नगरी वेत्रवती नदीनि तरिं । त्यहां राजा शौद्रकं राज्य करि।..." अन्तेऽयमुल्लेखः “पूर्वि वृद्धभोजई बाणपंडित पासिं कादंबरीनी कथा नवनवरससंयुक्त करावी । ते कथा घणुं कठिन ते माटइ मंदबुद्धिनइ प्रीच्छवानइ अर्थि संक्षेप लोकभाषाई ये प्रबंध कीधो छि। पातशाहश्रीअकबरजल्लालदीनश्रीसूर्यसहस्रनामाध्यापक-श्रीशजयतीर्थकरमोचनाद्यने कसुकृतविधायक महोपाध्याय-श्रीपभानुचंद्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपातशाहश्रीअकबरजल्लालदीनप्रदत्वखुष्फहमापराभिधानमहोपाध्यायश्रीसिद्धिचंद्रगणिविनिर्मितं संक्षिप्तकादंबरीकथानकं समाप्तं । छ ।" ३ एतत्प्रतीत्यर्थं प्रेक्ष्यतां वसन्तराजशकुनटीकाप्रान्तस्थ उल्लेखोऽयम्__इति श्रीमहोपाध्यायभानुचन्द्रगणिविरचितायां तच्छिष्यमहोपाध्यायश्रीसिद्धिचन्द्रगणिना विचार्य शोधितायां वसन्तराजशकुनटीकायां विंशतिको वर्गः।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy