________________
२६९
जिनस्तुतयः]
स्तुतिचतुर्विशतिका रानं-अनगरेन्द्रं याता-गता प्राप्ततियावत् । अत्र · अस्ति । इति क्रियापदम् । का कर्ती । या। कं कर्मतापन्नम् ? । ' पारिन्द्रराजम् ' पारिन्द्राणां-अनगराणां राजा पारिन्द्रराजः, ' राजाहासखिभ्यष्टच ' (पा० अ० ५, पा० ४, स. ९१ ) इति टच, तम् । “ चक्रमण्डल्यनगरः पारिन्द्रो वाहसः शयुः ” इति हैमः ( का० ४, श्ला० ३७१ ) । कथंभूतं पारिन्द्रराजम् ? । ' अपारिं' अपगता-दूरीभूता अरयः-विपक्षा यस्य स तथा तम् । पुनः कथंभूतम् । ' जितारं । नितं-भग्नं आरं-अरीणां समूहो येन स तथा तम् । कथंमता अहीनाग्र्यपत्नी ! । ' तारतेजाः ' तारं-उज्ज्वलं तेनो यस्याः सा तारतेनाः । कस्याम् । सदसि-सायाम् । पुनः कथंभूता ? । ' सदसिभृत् ' सन्-शोमनो यः असिः-खड्गः तं बिभर्तीति सदसिमृत्, क्विवन्तः । “तरवारिकौक्षेयकमण्डलाग्रा-असिक्रष्टिरिष्टी" इति हैम: (का० ३, श्लो०४४६)। पुनः कथंभूता ? | ‘कालकान्तालकान्ता ' काला:-श्यामाः कान्ताः-कमनीयाः अलकान्ताः-कुन्तलाप्राणि यस्याः सा तथा । " अन्तः प्रान्तेऽन्तिके नाशे, स्वरूपेऽतिमनोहरे " इति विश्वः । पुनः कथंभता ? । 'सुरवसुरवधूपूजिता ' सुरवाः-सुस्वराः याः सुरवध्वः-देवाङ्गनास्ताभिः पूनिता-महिता । भरं-अत्यर्थम् । पुनः कथंभूता ? । ' अविषमविषभृद्भूषणा ' न विषमा अविषमा:-सौम्याः ये विषभृतः-विषधराः-सास्त एव भूषणं-शृङ्गारो यस्याः सा तथा । पुनः कथंभूता ? । अमीषणा-न मयानका । न भीषणा अमीषणा, अरोद्रेत्यर्थः । पुनः कथंभूता ? । ' मीहीना ' मिया-मयेन हीना-रहिता [ भीहीना ] । पुनः कथम्भूता? । ' कुवलयवलयश्यामदेहा ' कुवलयानि-नीलोत्पलानि तेषां वलयं-समूहः तद्वत् श्यामो-नीलो देहः-शरीरं यस्याः सा तथा । पुनः कथंभता ? । ' अमदेहा' अमदा-मदरहिता ईहा-चेष्टा यस्याः सा तथा ॥ ४ ॥ सन्धराख्य छन्दः । लक्षणः तु प्राक् प्रतिपादितम् ॥४॥
॥ इति महोपाध्यायश्रीभानुचन्द्रगणिशिष्यमहोपाध्यायसिद्धिचन्द्रविरचित० श्रीपार्श्वनाथस्तुतिवृत्तिः ॥२३॥ सौ० वृक्ष-यातेति । सा 'अहीनाम्यपत्नी' अहयः-सर्पाः तेषां इनः-स्वामी धरणेन्द्रः तस्य अथ्या-प्रधाना पत्नी-वैरोट्यानाम्नी देवी त्वां त्रासात्-अकस्माद्भयात् त्रायताम् इत्यन्वयः । 'त्रायताम् ' इति क्रियापदम् । का की ? । 'अहीनाग्यपत्नी'। 'त्रायतां' रक्षताम् । के कर्मतापन्नम् ? । 'त्वां' भवन्तम् । कस्मात् ? । 'त्रासात्' । किंविशिष्टा अहीनाम्यपत्नी ? । 'सा' सा-प्रसिद्धा । तच्छब्दो यच्छब्दमपक्षते। सा का ? । या अहीनाग्यपत्नी पारिन्द्रराज याता इत्यन्वयः। 'याता' इति क्रियापदम् । का की ? । या। 'याता' प्राप्ता । कं कर्मतापन्नम् ? । 'पारिन्द्रराज' पारिन्द्रः-अलगर्दव्यालः तस्य राजा तं पारिन्द्रराजम्-अजगरं प्रति गता-प्राप्ता, अजगरस्तस्या वाहनमित्यर्थः । किंविशिष्टः पारिन्द्रराजम्? । 'अपारि' अपगतवैरिणम् । पुनः किंविशिष्टा या? । तारं-देदीप्यमानं तेजो यस्याः सा 'तारतेजाः' । कस्याम्? । 'सदसि' सभायां सुरपर्षदि । पुन' किं विशिष्टा या? । सन्-शोभनः असिः-खड्गः तं प्रति बिभर्तीति 'सदसिभृत् ' । पुनः किंविशिष्टा या ?। कालाः-श्यामाः कान्ता-मनोज्ञा अलकानां-चिकुराणां अन्ताअग्रभागा यस्याः सा 'कालकान्तालकान्ता'। पुनः किंविशिष्टा या ? । सु-शोभनो रवा-शब्दो यासां तास्तादृश्यो याः सुरवध्वः-देवस्त्रियः ताभिः पूजिता-अचिंता 'सुरवसुरवधूपूजिता । कथम् । 'अरं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org