________________
१०४
स्तुतिचतुर्विशतिका
[९ श्रीसुविधि
कामतुल्यस्य । रूपेणेति शेषः । वस्तुतस्तु रतीशस्यत्यत्राकारप्रश्लेषः। तेन अरतीशस्य-कामरहितस्येत्यर्थः।। इति तृतीयवृत्तार्थः॥३॥
ज्वलनायुधाये विज्ञापना
दिश्यात् तवाशु ज्वलनायुधाऽल्प--
मध्या सिता कं प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरु पृष्ठमध्यासिताऽकम्प्रवरालकस्य ॥ ४ ॥
-इन्द्रवज्रा ज०वि०-दिश्यादिति । हे भव्य !-प्राणिन् ! तव-भवतः ज्वलनायुधा-ज्वलनायुधाभिधा देवी आशु-शीघ्रं कं-सुखं दिश्यात्-देयादिति क्रियाकारकान्वयः । अत्र 'दिश्यात् ' इति क्रियापदम् । का की ? ' ज्वलनायुधा'। किं कर्मतापत्रम् ? 'कम्' । कस्य? 'तव' । कथम् ? 'आशु'। ज्वलनायुधा कांभूता ? ' अस्पमध्या' अल्प-क्षामं मध्यं-कटिर्यस्याः सा तथा । पुनः कथं ? सिता' शुक्लपर्णा । पुनः कथं० ? ' अस्तेन्दुः । न्यकृतमृगाङ्कन । कया ? 'रुचा ' कान्त्या। कस्य ? ' आस्यस्य' वदनस्य । आस्यस्य कथंभूतस्य ? 'प्रवरालकस्य । प्रधानचिकरस्य । पुनः कथंभूता ज्वलनायुधा ? ' अध्यासिता' अध्यारूढा । किं कर्मतापत्रम् ? ' पृष्ठम् । उपरिभागम् । पृष्ठ कथंभूतम् ? 'उरु' विशालम् । कस्य ? ' अकम्मवरालकस्य ' अकम्म:स्थिरो यो वरालकः-देववाहनविशेषः तस्य ॥
अथ समासः-ज्वलन एव आयुधं यस्याः सा ज्वल. 'बहुव्रीहिः' । अल्पं मध्यं यस्याः सा अल्पमध्या 'बहुव्रीहिः । प्रवरा अलका यस्मिन् तत् प्रवराळकं 'बहुव्रीहिः । तस्य प० । अस्त इन्दुर्य या सा अस्वेन्दुः ‘बहुव्रीहिः । न कम्पः अकम्पः 'तत्पुरुषः । अकपचासौ परालका अकम्प 'कर्मधारयः। तस्य अकम्प०॥ इति काव्याः ॥ ४॥
"इलि शोमनस्तुतिवृत्तौ श्रीसुविधिजिनस्तुवेन्याख्या ॥९॥ सि० ४०-दिश्यादिति । हे भव्य ! प्राणिन् ! अजनायुषा देपी तक-पातः आशु-शीघ्र कंसुखं दिश्यात्-देवादिल्यर्थः । । विश अतिसर्जने' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । अत्र 'दिश्यात्' इति क्रियापदम् । का कर्ती ! । 'ज्वलनायुधा' ज्वलन एव आयुषं यस्याः सा । के कर्मतापलम् ॥
" को ब्रह्मास्मानिछार्केषु, शमने सर्वमानि च ।
पावकेषु मयूरे च, सुखशीर्षजलेषु कम् ॥" 'उमष्ठ' इत्येकपामपि संभवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org