________________
जिमस्तुतयः ]
स्तुतिचविंशतिका
१०५
इति विश्वः। कस्य ! । तव । कथम् ? । आशु। कथंभूता ज्वलनायुधा ! । 'असमध्या' अल्पं-अणु मध्यं-अवलनं यस्याः सा तथा । “ मध्योऽवलग्नं " इति हैम: (का० ३, श्लो० २७१ ) । पुनः कथंभूता! । सिताशुलवर्णा । पुनः कथंभूता ! । 'अस्तेन्दुः' अस्त:-धिकृतः इन्दुः-चन्द्रो यया सा तथा । कया । रुचाकान्त्या । कस्य ? । आस्यस्य-वदनस्य । आस्यस्य कथंभूतस्य ? । 'प्रवरालकस्य ' प्रकर्षेण परा:-प्रधानाः कुटिला वा अलकाः-चूर्णकुन्तला यस्मिन् तत् स्था तस्य । " अलकाचर्णकुन्तलाः" इत्यमरः (श्लो. १२६५) । यदाह - ‘स्वभाववक्र ाण्यलकानि तासां' इति भारविः । पुनः कथभूत। जलनायुधा ? | अध्यासिता-आरूढा । किं कर्म ।' पृष्ठ पृष्ठदेशस्तत् । “पृष्ठं तु चरमं तनोः" इति हैम: (का०३, श्लो०२६५) । पृष्ठं कीदृशम् । उरु-विशालम् । कस्य ? | 'अकम्प्रवरालकस्य कम्पनशील: कम्प्रः, न कम्प्रः अकम्प्रः-स्थिरो यो वरालको-देवषाहनविशेषस्तस्य । उपेन्द्रवजाच्छन्दः । " उपेन्द्रवना जतजा-गयुन्मम्" इति च तल्लक्षणम् ॥
॥ इति महोपाध्याय० श्रीसुविधिजिनस्य स्तुतिवृत्तिः ॥९॥ सौ० वृक्ष-विश्यादिति । ज्वलनायुधानाम्नी देवी आशु-शीघं तव-भवतः क-सुख विश्याव इत्यन्वयः । 'दिश्यात्' इति क्रियापदम् । का की ? । 'ज्वलनायुधा'। 'दिश्याच ' दद्यात् । किं कर्मतापत्रम् ।'के' सुखम् । कस्य ? । 'सव'। कथम् ? । 'आशु'शीघ्रम ! कथंभूता ज्वलनायुधा। अल्पं-कृश मध्यं-उदरं यस्याः सा 'अल्पमध्या', कृशोधरी इत्यर्थः । पुनः कथ० ज्वलनायुधा। 'सिता' उज्ज्वला--गौरवर्णा । पुनः कथं ज्वलनायुधा?। 'प्रवरा'प्रधाना।पुनः कथंक ज्वलनायुधा। 'अस्तेन्दुः' न्यकृतचन्द्रा । कया ? । 'रुचा' कान्त्या । कस्य ? | 'आस्यस्य'मुखस्य । पुनः किं ज्वलनायुधाः । 'अध्यासिता' आरूढा । के कर्मतापनम् । “उह' विस्तीर्ण पृष्ठं । प्रष्टदेशम् । उरुपृष्ठं कस्य अकम्मा-स्थिर बरालको-देववाहनविशेषःतथाघर:-प्रधाजःखको-कुडविशेषः, तस्य अकम्प्रवरालकस्य । सथा किंविशिष्टस्य आस्यस्य ! प्रवरा:-प्रधानाः अलका:-केशा यस्मिन तत प्रवरालकं, तस्य प्रवरालकस्य । “सुखे सलिले शीर्ष" इत्यनेकार्थः। इति पदार्थः॥
अथ समास:--ज्वलनं-आयुधं-शस्त्रं यस्याः सा ज्वलनायुधा । अल्पं मध्यं यस्याः सा अल्पमध्या। अस्तः इन्दुः यया सा अस्तेन्दुः । उरु च तत् पृष्ठं च उरुपृष्ठम् । कम्पनशीला कम्पामा कम्मर, अकम्पश्चासौ वरालकश्च अकम्प्रवरालकः, तस्य अकम्प्रवरालकस्य ॥इति चातुर्थवृत्तार्थः॥४॥
श्रीसुविधिजिनेन्द्रस्य, खतरर्थो लिवीतः। सौभाग्यसागराख्येण, सूरिणा झानसेविना ॥
॥इति नवमश्रीसुविधिजिनस्य स्तुतिः॥ ४॥९॥३६॥ दे०व्या०-दिश्यादिति । ज्वलनायुधा देवी तव के-सुखं आशु-शीघे यथा स्यात् तथा दिल्यावदद्यादति सम्बन्धः । 'दिश अतिसर्जने' धातुः । विश्वात्' इति क्रियापदम् । काकी चलनाबुधा। किं कर्मतापनम् । कम् । " शिरो जलमारपातं, कं मुखं परिकीर्तितम्"त्यनेकार्थः। कस्य । तव । किंविशिष्टा ज्वलनायुधा। 'अल्पमध्या' अल्पं मध्यं-मध्यभागो यस्याः सा तथा। अयुकोदरेत्यर्थः। पुनः किंविशिष्टा। सिता-गौरा । पुनः किंविशिष्टा! । अध्यात्तिता-आरुटी किम् ।। 'उहपृष्ठं उरु-विस्ताण यत् पृष्ठं-पृष्ठभागम् । उस इति प्रथमेव पदमित्यपि कश्चित् । कस्यो ।'अकम्प्रवरालकस्य' अकम्पा-स्थिरो यो वरालकः-देववाहनविशेषः तस्य । पुनः किंविशिष्टा! । 'अस्तेनु' अस्तोन्यक्कृतः इन्दुः-चन्द्रो यया सा तथा । कया ? । रुचा-कान्स्या । कस्य ।। आस्यस्थ-मुखस्य । किंविशिष्टस्य आस्थस्य! ।'प्रबरालकस्य' प्रकर्षण बरः-समीचीन: अलक:-सूर्णकुन्तलो भाले अमरकविशेषतियावत् यस्य तत् तस्य । “अलकाचूर्णकुन्तलाः" इत्यमरः (को०१२१५)।तरीयता॥५॥ उपेन्द्रवजाच्छन्दः । “उपेन्द्रवज्रा जतजा गयुग्मम्" इति तल्लक्षणम् ॥
-
-
00
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org