________________
ALLINRN N IN
॥ सूरिप्रेमाष्टकम् ॥ रचयिता - पंन्यास: कल्याणबोधिविजयगणी
(वसंततिलका) श्रीदानसूरिवरशिष्यमतल्लिका स, वैराग्यनीरजलधि-निकटस्थसिद्धिः, गीतार्थसार्थसुपतिप्रणताङ्घ्रिपद्मः । संसारतारणतरी शमसौख्यशाली । सिद्धान्तवारिवरवारिनिधिः महर्षिः, स्वर्गापवर्गफलदः कलकल्पवृक्षः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥१॥ श्रीप्रेमसूरिरवताद्भवरागनागात् ॥५॥ चारित्रचञ्दनसुगन्धिशरीरशाली, ऐदंयुगीनसमये हि समस्तवर्षे ! स्वाध्यायसंयमतपोऽप्रतिमैकमूर्तिः । मन्ये न साधकवरः परिपूर्णशीलः। मौनप्रकर्षपरिदिष्टमहाविदेहः, मन्ये करालकलिकालजवीतरागः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥२॥ श्रीप्रेमसूरिरवताद्भवरागनागात् ॥६॥
कर्माख्यशास्त्रनिपुणो हानुहीरसूरिः, अत्यन्तनिःस्पृहमनःकृतदभ्ररागः, • विश्वाद्भुतप्रवरसंयतगच्छकर्ता । संतोषकेसरिविदीर्णविलोभनागः ।
जैनेन्द्रशासनमहत्कुशलौघकल्पः, कल्याणबोधिमचलं प्रतिजन्म दद्यात्, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥३॥ श्रीप्रेमसूरिरवताद्भवरागनागात् ॥७॥ दर्शस्य रात्रिसदृशे कलिकालमध्ये, क्वाऽहं भवद्गुणसमुद्रतलं यियासुः, प्रेमामृतेन विलसत्परिपूर्णचन्द्रः । नाऽहं भवत्स्तुतिकृतेऽस्मि समर्थबुद्धिः । लोकोत्तरास्वनितदर्शितसार्वकक्षः, नाऽहं भवत्पुनितपादरजोऽप्यरे ! ऽस्मि, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥४॥ कल्याणबोधिफलदातृतरो ! नतोऽस्मि ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org