________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका "आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयोः" इति विश्वः।हे 'असाम' ! सह आमेन-रोगेण वर्तते यः स सामः न सामः असामः ' तत्पुरुषः तस्य संबो० हे असाम!! "आम आमय आकल्यमुपतापो गदः समाः" इतिहमः (का. ३, श्लो० १२७)। हे 'जनाभिनन्दन' ! जनानां-भव्यप्राणिनां अभिनन्दयति-आह्वादं उत्पादयति इति भामिनन्दनः तस्य सं० हे जनाभिनन्दन । । 'नन्दिग्रहादेः' इति युः 'युवोरनाको' इत्यनादेशः । हे 'अष्टापदाम । अष्टापदं-सुवर्ण तदिव आमा-कान्तिर्यस्य इति । बहुव्रीहिः' तस्य संबोधनं हे अष्टापदाम! | मटन आ संज्ञायाम् ' इस्यात्वम् । “रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्" इत्यमरः (श्लो. १८९७) ॥ १॥
श्रीसौभाग्यसागरसूरिकता वृचिः। उपक्रमः
श्रीमजिनेन्वं मणिपत्य मावती
लिखामि वृत्तिं सुखबोधहेतवे। श्रीमञ्चविंशतितीर्थराजस्तुतेः सुधी “शोभन "निर्मितायाः ॥१॥
-इन्द्रवंशा (१) आसीत् पुरा “ चोजयिनी "निवासी,
पवित्रगोत्रो द्विज "श(स वदेवः”। तस्याङ्गजः “शोभन" नामसाधुयो "धनपाल"नामा ॥२॥
-उपजातिः तेनान्यदा पण्डित “शोमने "न,
कृतो चतुर्विंशतिका जिनानाम् । स्तुतिस्वरूपा विविधार्थचित्राऽलङ्कारसारा सरसाऽप्रमेया ॥३॥
-उप. अर्थतयोः सम्बन्धविस्तरस्तु तत्प्रबन्धादवसेयः । सांप्रतं तु शोमनस्तुतिकाव्यस्थार्थो लिख्यते । तत्र प्रथमं युगादिदेवस्तुतिमाह-भव्याम्भोजति । भव्याः-सिद्धिगमनयोग्याः प्राणिनः त एवाम्मो
नि तेषां विबोधनं-प्रकाशकरणं तस्मिन् एकः-अद्वितीयः तरणिः-भास्वानिव मास्थान तत्संबोधने हे भन्याम्भोजविबोधकतरणे ! । पुनः विस्तारिणी-विस्तारवती प्रसरणशीला या कर्मणांज्ञानावरणीयादीनां आवली-श्रेणिः सैव रम्भा-कदली तस्या उत्पाटने सामजः-द्विरवश्व द्विरदा तत्संबुखौ हे विस्तारिकर्मावलीरम्भासामज! । पुनः हे नाभिनन्दन।-नाभिकुलगुरुपुत्र ! । पुनः अष्टापद-स्वर्ण तदद आभा-कान्तिः यस्य स तत्सम्बो० हे अष्टापदाभ ! । पुनः भक्त्या-भावेन असुरैः-देवविशेषैः वन्दितं-प्रणमितं पाइप-चरणकमलं यस्य स तत्सम्बो० हे वन्दितपादपद्म।। पुनः प्रोजिमता:-त्यक्ताः आरम्मा:सावधव्यापारा येन स तत्सम्बो० हे प्रोज्झितारम्भ ।। पुनः अमो-रोगस्तेन सहित सामाविरहितः असामः, अरोग इत्यर्थः । पुनः जनानां-विश्वलोकानां अभि-सामस्त्येन आनन्दन:-आनन्दहव तत्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org