________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
२०१
विस्फुरंश्वासौ परमतमोहमानश्च विस्फु० 'कर्मधारयः' । परं अस्तः परास्तः 'तत्पुरुषः । परास्तो विस्फुरत्परमतमोहमानो येन तत् परास्त ० 'बहुव्रीहिः । (तत् परास्त०)। तनु च तदूनं च तनूनं 'कर्मधारयः। न तनूनं अतनूनं 'तत्पुरुषः । तत् अतनूनम् । न हितं अहितं तत्पुरुषः । तत्
अहितम् । जिनानां जिनेषु वा पतिः जिनपतिः 'तत्पुरुषः' । जिनपतेर्मतं जिनप० ' तत्पुरुषः । तव जिन० । मांश्च अमराश्च मामराः 'इतरेतरद्वन्द्वः । निदृतेः शर्माणि नितिशर्माणि 'तत्पुरुषः । मामराणां निर्वृतिशर्माणि मा० 'तत्पुरुषः न विद्यते पारो येषां तान्यपाराणि 'बहुव्रीहिए। अपाराणि च तानि मामरनितिशर्माणि च अपार० 'कर्मधारयः । अपारमामरनितिशर्मणां कारणं अपार० तत्पुरुषः । तदपारमा० । परमं च तत् तमश्च परम० 'कर्मधारयः । परमतमो हन्तीति परम० ' तत्पुरुषः । । तत् परम । यदिवा परमतमा जहा यस्मिन् तत परम० 'बहुव्रीहिः ।। तत् परम । न विद्यते लानं यस्य सः अलानः ' बहुव्रीहिः' । अलङ्घनश्चासौ मघवा च अलकन० 'कर्मधारयः' । तेलङ्गन० ।। इति काव्यार्थः ॥३॥
सि. १०--मीमेति । मो मव्यलोकाः ! यूयं जिनपतिमत-जीर्थेशप्रवचनं नन--निश्चयेन आनमत-प्रणम्तेत्यर्थः । आपूर्वक 'म प्रतीभावे' धातोः ' आशी:प्रेरणयोः : ( सा० म० ७०३ ) कतीर परस्मैपदे मध्यमपुरुषबहुवचनम् । अत्र ' आनमत ' इति क्रियापदम् । के कर्तारः ? । यूयम् । किं कर्मतापन्नम् ! । 'जिनपतिमतं । जिनपतेर्मतं जिनपतिमतं इति । तत्पुरुषः । कथंभूतं निनपतिमतम् ? । भीममहाभवाब्धिभवमोतिविभेदि' भीमो-भयङ्करो यो भव एव अब्धिः भवाब्धिः-संसारसागरः तत्र भवा-जाता या भोतयां भियस्तासां विभेदि-भेदनशीलम् । पुनः कथंभूतम् ? । ' परास्तविस्फरत्परमतमोहमानम् । परेषा-बौद्धादीनां मतानि परमतानि, अन्यप्रवचनानीत्यर्थः, मोहो-मिथ्यात्वं मान:-अभिमानः, परमतानि च मोहश्च मानश्च परमतमोहमानाः । इतरेतरद्वन्द्वः', परास्ता-दूरीकृताः विस्फुरन्तो-विज़म्ममाणाः परमतमोहमाना येन तत् तथा तत् । पुनः कथंभूतम् ? । ' अतनूनम् ' तनु च ऊनं च यन्न मवतीति अतनूनम् । पुनः कथंभूतम् । धनं-निविडं, प्रमेयगादमित्यर्थः । कथम् ?। अलम् अत्यर्थम् । पुनः कथंभूतम् । अहित-न श्रेयस्कारि । कस्मै ! । 'अबवते' अत्र--पापं विद्यते यस्य स अपवान् तस्मै । पुनः कथंभूतम् ? । ' अपारमामरनिवृतिशर्मकारणम् । मांश्च अमराश्च मामराः 'इतरतरद्वन्द्वः ', अपाराणि-पाररहितानि अमर्यादानीत्यर्थः यानि मामराणां निवृतेः-निर्वाणस्य शर्माणि-सुखानि तेषां कारणं-हेतुः (तत्), तत्त्वज्ञानद्वारा मुक्तिसुखजनकत्वात् । पुनः कथंभूतम ! । ' परमतमोहं ' परम-प्रकृष्टं तमो हन्ति यत् तत् । अथवा अतिशयेन परमाः-परमतमाः उहाविचारणा यस्मिन् तत् तथा तत् । पुनः कथम्भूतम् ? । ईहितं-अभिलषितम् । केन? | 'अलङ्कनमघवता' नास्ति लच नं-अमिभवो यस्य तादृशेन मघवता-इन्द्रेण, सामर्थ्यादच्युतस्वर्गनाथेनेत्यर्थः । अलकनन्चासौ मनवा चेति । कर्मधारयः ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org