________________
भूमिका
राजकृतायाः 1
१२०१६
धर्मरत्नमज्जूषा सप्ततिशतकस्थान वृत्तिः २६५०
पद्मचरित्रम्
२०००
एतद्ग्रन्यगुम्फितृभिरन्यैर्वा १६५८तमे बैक्रमीयान्दे विरचितं ईमामसहस्रं १६९८
पदाक्षरपरिभ्रष्टं, मात्राहीनं च यद् भवेत् ।
क्षन्तव्यं तद्बुधैः सर्वे, कस्य न स्खलना भवेत् १ ॥ २ ॥ अक्खरमत्ताहीणं जं चित्र पढियं अयाणमाणेणं ।
तं खमह मज्झ सव्वं जिणवयणविणिग्गया वाणी ॥ ३ ॥
१६६६
१६७०
श्रीवाचकाग्रेसरः धर्मसागः " । प्रशस्तिसङ्ग्रहे तु एवम् - "धर्मसाग " स्थाने धर्मसागररक्रमाब्ज मुनेर्बुदपद्मसागर (रैः) एतञ्चरित्रं स्वधिआ ( या ) सुशोधितं वचस्विवाच्यं भवतु श्रियं (यः) पदं । ”
१ एतत् प्रतीयते धर्मरत्नमञ्जूषाप्रशस्तिगतप्रान्तपथप्रेक्षणात् -
“प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्वितम् । श्लोकानां च सहस्राणि द्वादशाप्यथ षोडश ॥ २१ ॥
ܗ
२ ‘रामचरित्र' रचयितारः अपरपर्यायवाचि 'पद्मचरित्र' मपि रचयेयुरिति दुःसम्भावना, तथापि एतयो - ग्रर्थमानभिन्नतामवलोक्य क्रियतेऽयमुल्लेखो जैनमन्थावल्याधारेण ।
३ एतदवगम्यते प्रशस्तेः त्रयोदशपयावलोकनेन ।
४ मन्थोऽयं दशाधिकारमयः । दशमं विहाय प्रत्येकप्रान्ते वशमस्य तु उपान्ते पद्यमिदम -
" देवाधिदेवस्य दशाधिकार - सहस्रनामस्तवनस्य पाठात् ।
इतः सर्ता संस्मृतितत्पराणां, भवन्तु मय्या विजयश्रियो द्राक् ॥ "
एतद्वृत्तिर्यथा-
Jain Education International
मुद्रिता
मुद्रिता
&n
पतत्तिर्यथा
" देवाधिदेवस्य - अर्हतः दश अधिकारा यस्मिन् सहस्रनाम्नां स्तवने तस्य इतः - प्रत्यक्षात् पाठात् मणनात् स्मरणपरायणामी उत्तमानां भव्या-मनोज्ञा विजयश्रियो भवन्तु सम्पद्यन्तामिति । अत्र वृत्ते देवविजयेत्यनेन सहस्रनामकर्तुर्नाम गर्भितमव सेयमित्याशीर्वादसूचकमित्यर्थः । " दशमाधिकारस्य पद्यमन्तिमं यथा
" श्रीमुनिविजयगणीनां, वाचकपदशालिना सुशिष्येण । अर्हनामसहस्रं, विनिर्मितं देवविजयेन ॥ १५ ॥ "
For Private & Personal Use Only
"विक्रमार्कसमयादष्टापञ्चाशदधिकषोडशशतवर्षातिक्रमे विनिर्मितस्य श्रीविजयसेन सूरिचरणैर्दृष्टस्य सकलशास्त्रनिर्णेतु पण्डितश्रीलाभविजयगणिभिः किञ्चिन्मात्रं शोधितस्य तीर्थकरसहस्रनामसूत्रस्य अष्टनवत्यधिक - घोढ शतवर्षातिक्रमे विनिर्मिता 'सुबोधिका' नाम्नी वृत्तिः सम्पूर्ण इति आर्यार्थः । ”
www.jainelibrary.org