SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ भूमिका राजकृतायाः 1 १२०१६ धर्मरत्नमज्जूषा सप्ततिशतकस्थान वृत्तिः २६५० पद्मचरित्रम् २००० एतद्ग्रन्यगुम्फितृभिरन्यैर्वा १६५८तमे बैक्रमीयान्दे विरचितं ईमामसहस्रं १६९८ पदाक्षरपरिभ्रष्टं, मात्राहीनं च यद् भवेत् । क्षन्तव्यं तद्बुधैः सर्वे, कस्य न स्खलना भवेत् १ ॥ २ ॥ अक्खरमत्ताहीणं जं चित्र पढियं अयाणमाणेणं । तं खमह मज्झ सव्वं जिणवयणविणिग्गया वाणी ॥ ३ ॥ १६६६ १६७० श्रीवाचकाग्रेसरः धर्मसागः " । प्रशस्तिसङ्ग्रहे तु एवम् - "धर्मसाग " स्थाने धर्मसागररक्रमाब्ज मुनेर्बुदपद्मसागर (रैः) एतञ्चरित्रं स्वधिआ ( या ) सुशोधितं वचस्विवाच्यं भवतु श्रियं (यः) पदं । ” १ एतत् प्रतीयते धर्मरत्नमञ्जूषाप्रशस्तिगतप्रान्तपथप्रेक्षणात् - “प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्वितम् । श्लोकानां च सहस्राणि द्वादशाप्यथ षोडश ॥ २१ ॥ ܗ २ ‘रामचरित्र' रचयितारः अपरपर्यायवाचि 'पद्मचरित्र' मपि रचयेयुरिति दुःसम्भावना, तथापि एतयो - ग्रर्थमानभिन्नतामवलोक्य क्रियतेऽयमुल्लेखो जैनमन्थावल्याधारेण । ३ एतदवगम्यते प्रशस्तेः त्रयोदशपयावलोकनेन । ४ मन्थोऽयं दशाधिकारमयः । दशमं विहाय प्रत्येकप्रान्ते वशमस्य तु उपान्ते पद्यमिदम - " देवाधिदेवस्य दशाधिकार - सहस्रनामस्तवनस्य पाठात् । इतः सर्ता संस्मृतितत्पराणां, भवन्तु मय्या विजयश्रियो द्राक् ॥ " एतद्वृत्तिर्यथा- Jain Education International मुद्रिता मुद्रिता &n पतत्तिर्यथा " देवाधिदेवस्य - अर्हतः दश अधिकारा यस्मिन् सहस्रनाम्नां स्तवने तस्य इतः - प्रत्यक्षात् पाठात् मणनात् स्मरणपरायणामी उत्तमानां भव्या-मनोज्ञा विजयश्रियो भवन्तु सम्पद्यन्तामिति । अत्र वृत्ते देवविजयेत्यनेन सहस्रनामकर्तुर्नाम गर्भितमव सेयमित्याशीर्वादसूचकमित्यर्थः । " दशमाधिकारस्य पद्यमन्तिमं यथा " श्रीमुनिविजयगणीनां, वाचकपदशालिना सुशिष्येण । अर्हनामसहस्रं, विनिर्मितं देवविजयेन ॥ १५ ॥ " For Private & Personal Use Only "विक्रमार्कसमयादष्टापञ्चाशदधिकषोडशशतवर्षातिक्रमे विनिर्मितस्य श्रीविजयसेन सूरिचरणैर्दृष्टस्य सकलशास्त्रनिर्णेतु पण्डितश्रीलाभविजयगणिभिः किञ्चिन्मात्रं शोधितस्य तीर्थकरसहस्रनामसूत्रस्य अष्टनवत्यधिक - घोढ शतवर्षातिक्रमे विनिर्मिता 'सुबोधिका' नाम्नी वृत्तिः सम्पूर्ण इति आर्यार्थः । ” www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy