________________
१८६
स्तुतिचतुर्विंशतिका
[ १७ श्रीकुन्थु
6
घोषत्वेन योजनगामित्वेन च रवस्य हीरकादिन्यक्कारित्वेन च रदानां शोभनत्वं स्वयं ज्ञातव्यम् । पुनः कथंमूतेभ्यः ! । ' सारवादस्तुतेभ्यः ' सारः - अर्थप्रधानो वादः - उक्तिर्येषां ते तैः स्तुतेभ्यः स्तोत्रीकृतेभ्यः वन्दितेभ्यो वा । पुनः कथंभूतेभ्यः ? ।' समधिगतनुतिम्यः ' समधिगता - प्राप्ता नुतिः - प्रणामो यैस्ते तथा तेभ्यः । कस्मात् ? । देववृन्दात् - सुरसमूहात् ।" स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकं " इत्यमरः ( श्लो० १०६८) । कथंभूताद् देववृन्दात् ! | 'सारवात् ' आरवेण - शब्देन सह वर्तमानात् स्तुतिपरादित्यर्थः । पुनः कथंभूतेभ्यः सकलजिनपतिम्य: ? । 'गरीयो नयनरवरदेभ्यः' अतिशयेन गुरखो - गरीयांसो नया येषु ते गरिष्ठनीतयो ये नरा - मानवाः तेषां वरं ददति ते वरदास्तेभ्यः । " देवाद् वृते वरः श्रेष्ठे, त्रिषु क्लीबं मनाकू. प्रिये” इत्यमरः (श्लो० २६८१) । 'ईयस्विष्टौ (डिताविति वक्तव्यौ ) " (सा० सू०६१४ ) इति ईयसुस् । गुर्वादेरिष्ठेमेयस्सु ( गरादिष्टयलोपश्च ) ' ( सा० सू० ६१६ ) इति गुरोर्गरादेशः ष्ट्यलोपश्च ॥ २ ॥ सौ० ० -- सकलेति । तेभ्यः सकलजिनपतिभ्यः- समस्ततीर्थकुद्भ्यः नमः अस्तु । अस्तु ' इति क्रियापदम् । किं कर्तृ ? | 'नमः | 'अस्तु' भवतु । नमस्र इत्यव्ययं प्रणामार्थे । केभ्यः १ । 'सकलजिनपतिभ्यः'। किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? । ' पावनेभ्यः पवित्रेभ्यः । पुनः किंविशिष्टेभ्यः सकल जिनपतिभ्यः ? । सन्तः -शोभमाना नयनानि - लोचनानि रवाः शब्दा रक्षा-वन्ता येषां ते सन्नयनरवरदास्तेभ्यः ' सन्नयनरवरवेभ्यः । पुनः किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? । सारः-श्रेष्ठः वादोवाक्चातुर्यलक्षणः तेन स्तुताः स्तविताः सारवादस्तुताः तेभ्यः ' सारवावस्तुतेभ्यः' । पुनः किंविशिष्टेभ्यः सकलजिनपतिभ्यः ?। सं- सम्यक प्रकारेण अधिगता प्राप्ता नुतिः - स्तुतिः पूजा वा यैस्ते समधिगतनुतयः तेभ्य: 'समधिगतनुतिभ्यः' । कस्मात् ? । 'देववृन्दात्' सुरसमूहात् । किंविशष्टात् देववृन्दात् ? आरव :- शब्दो मधुरध्वनिः तेन सहतः सारवः तस्मात् सारवात् । किंविशष्टेभ्यः सकलजिनपतिभ्यः ? | 'तेभ्यः' यमकान्त्यपदगतस्तच्छब्दः यच्छब्दं नापेक्षते, तेभ्यः - प्रसिद्धेभ्यः । पुनः किंविशष्टेभ्यः सकल जिनपातभ्यः । । गरीयांसो महान्तो ये नया-नैगमाद्या येषां ते तादृशा ये नरा-मनुष्याः तेषा वरदाअभीष्टदायकाः गरीयोनयनरवरदाः, तेभ्यः ' गरीयोनयनरवरदेभ्यः । तादृशेभ्यः सकला जनपतिम्यः नमोऽस्तु । इति पदार्थः ॥
6
अथ समासः - जिनानां पतयः जिनपतयः, सकलाश्च ते जिनपतयश्च सकलजिनपतयः, तेभ्यः सकलजिन पतिभ्यः । नयनानि च रवाश्च रवाश्च नयनरवरदाः, सन्तः -शोभमानाः प्रशस्ता वा नयनरवरवा येषां ते सन्नयनरवरदाः, तेभ्यः सन्नयनरवरवेभ्यः । वदनं वादः, सार (रो) वादो येषां ते सारवादाः, सारचादैः स्तुताः सारवादस्तुताः, यद्वा सारश्चासौ वादश्च सारवादः - शास्त्रं, सारवादन स्तुताः सारवादस्तुताः, तेभ्यः सारवादस्तुतेभ्यः । समधिगता नुतिर्यैस्ते समधिगतनुतयः, तेभ्यः समधिगतनुतिभ्यः । देवानां वृष्यं देववृन्वं, तस्माद् देववृन्दात् । अतिशयेन गुरुर्गरीयान् गरीयांसो नया येषां ते गरीयोनयाः, गरीयोनयाथ ते नराश्च गरीयो नयनराः, वरं ददतीति वरदाः, गरीयोनयनराणां वरदा गरीयो नयनरवरदाः, तेभ्यः गरीयोनयनरवरदेभ्यः । आरवैः सहितं सारवं, तस्मात् सारवात् ॥ इति द्वितीयवृत्तार्थः ॥ २ ॥ दे० व्या० - सकलेति । सकलजिन पतिभ्यः नमः - नमस्कारः अस्तु भवतु इति संबन्ध: । ' अस भुवि धातुः । 'अस्तु' इति क्रियापदम् । किं कर्तृ ? | ( नम: - ) नमस्कारः । केभ्यः ? | 'सकलजिनपतिभ्यः सकलाः - समस्ता ये जिना:- सामान्य केवलिनः तेषां पतयः- स्वामिनः तेभ्यः, तीर्थप्रवर्तकत्वेन तेषां पतित्वमत्रावसेभ्र । किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? । पावनेभ्यः - पवित्रेभ्यः । " पवित्रं पावनं पूतं " इत्यभिधानचिन्तामणि: (का० ६, श्लो० ७१) । पुनः किंविशिष्टभ्यः १ । 'सन्नयनरवर देभ्यः' नयनं - लोचनं रवो-देशनाध्वनिः रवादन्ताः पतेषां 'इन्द्रः, ततः सन्तः - शोभना नयनरवरदा येषां ते तथेति समासः । अत्रेन्दीवरश्रीतिरस्काररवेन १' नयनरवरदं ' इति प्रतिभाति । २ ' गुरवो गरीयांसः ' इति प्रतिभाति ।
>
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org