________________
जिनस्तुनः ]
स्तुतिचतुर्विंशतिका
१८७
नयनयोः, स्निग्धगम्भीरघोषत्वेन योजनगामित्वेन च देशनाध्वनेः, हीरकादिन्यक्कारित्वेन च रदानां शोभनत्वमवसेयम् । पुनः किंविशिष्टेभ्यः ? । 'सारवादस्तुतेभ्यः' सारः - प्रधानो वादो - वाग्विलासो येषां ते सारवादाः - पण्डिताः तैः स्तुतेभ्यः स्तोत्रीकृतेभ्यः । पुनः किंविशिष्टेभ्यः ? । ' समधिगतनुतिभ्यः ' समधिगता - प्राप्ता नुतिः-स्तुतिः यैस्ते तथा तेभ्यः । " स्तवः स्तोत्रं स्तुतिर्नुतिः" इत्यभिधानचिन्तामणिः (का० २, श्लो० १८३ ) । कस्मात् ? । 'देववृन्दात् ' देवानां वृन्दं समूहः तस्मात् । अत्र सामान्यदेवशब्दग्रहणेन देवाश्वातुर्निकाया बोध्याः । किंविशिष्टाद् देववृन्दात् ? । सारवात् सशब्दात् । समारब्धस्तुतित्वादिति भावः । पुनः किंविशिष्टेभ्यः ? । ' गरीयोनयनरवरदेभ्यः ' गरीयांसः नया-नीतयो येषु ते च ते नरा- मनुष्यास्तेषां वरं वाञ्छितं वदतीति वरदाः तेभ्यः ॥ इति द्वितीयवृत्तार्थः ॥ ९ ॥
सिद्धान्तस्मरणम्
स्मरत विगतमुद्रं जैनचन्द्रं चकासत् - कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुद्यद्दानमार्गे धुता -
Jain Education International
कविपदगमभङ्गं हे तुदन्तं कृतान्तम् ॥ ३ ॥ - मालिनी
ज०वि० – स्मरतेति । हे लोकाः ! यूयं जैनचन्द्रं - जिनचन्द्र सम्बन्धिनं कृतान्तं - सिद्धान्तं स्मरत - ध्यायत इति क्रियाकारकसम्बन्धः । अत्र ' स्मरत ' इति क्रियापदम् । के कर्तारः १
"
यूयम् ' । कं कर्म तापन्नम् ? ' कृतान्तम् । कथंभूतम् १ 'जैनचन्द्रम् ' | कृतान्तं कमिव ? ' द्विरदमिव ' हस्तिनमिव, हस्तितुल्यमित्यर्थः । पुनः कथं कृतान्तम् : ' विगतमुद्रम् ' अपर्यन्तम् । पुनः कथं० ? ' चकासत्कविपदगमभङ्गम् ' कविपदानि - कवियोग्यशब्दाः गमाः- सदृशपाा भङ्गाः - एक द्वित्र्यादिपद संयोगोत्थाः, चकासन्तः - शोभमानाः कविपदगमभङ्गा यस्मिन् स तथा तम् । पुनः कथंभूतम् I 'हेतुदन्तम्' हेतव एव प्रतिपक्षभेदकत्वाद् दन्तौ - विषाणौ यस्य स तथा तम् । पुनः कथंभूतम् ? ' समुद्यदानमार्गम् ' समुद्यत् - समुल्लसद् दानमार्गो-ज्ञानादीनां वितरणक्रमो यत्र स तथा तम् । पुनः कथं० १' धुताचैकविपदगम् ' अघं पापं तदेवैका - अद्वितीया विपद् - आपत् सैव दुःखफलदायकत्वाद् अगो-वृक्षः, धुतो - निरस्तः अषैकविपदगो येन स तथा तम् । पुनः कथं० १ अभङ्गम् ' अजेयम् । किं कुर्वन्तं जैनचन्द्रं कृतान्तम् १ ' तुदन्तम् ' पीडयन्तम् । कं कर्मतापन्नम् ? ' कृतान्तं ' मरणम् । अत्र द्विरदमिवेत्यनेन जिनसिद्धान्तगजयोः साम्यं प्रत्यपादि । यथाहि - गजोऽपि विगतमुद्रः - अपेतमर्यादः स्वच्छन्दो भवति तथा तस्यापि कविपद्मभङ्गाः कविना वर्णयितुं योग्याः पदचारक्रमाश्चकासति दन्ताश्च भवन्ति, दान
"
For Private & Personal Use Only
www.jainelibrary.org