________________
जिमस्तुतयः ]
स्तुतिचतुर्विशतिका
३३
सौ० वृ० - यः कर्मभिरजितो भवति स समग्रसुखप्रभुर्भवति । अनेन सम्बन्धेन आयातस्य तृतीयस्य श्रीशम्भवजिनस्य स्तुतिव्याख्यानं पद्वक्रियते । निर्भिनति ।
निर्भिन्नं- भेदितं शत्रुभ्यो - रागादिभ्यो भवं - उत्पन्नं भयं भीतिर्येन स निर्भिन्नशत्रुभवभयः, तस्य सं० हे निर्भिन्नशत्रु भवभय' ! | भव - संसारः तदेव कान्तारं वनं तत् प्रति तरति तारयति - पारं प्राप्नोति यः स भवकान्तारतारः, तस्य सं० हे ' भवकान्तारतार ' ! | हे 'तार' ! उज्ज्वल ! निरुपाधिकस्वभावत्वात् । त्रातं रक्षितं योगक्षेमकरत्वात् जगत्र्यं विश्वत्रयं येन स तस्य सं० हे ' त्रातजगत्त्रय' ! | शं सुखं भवति अस्मात् इति शंभवः, तस्य सं० हे ' शंभव' ! | कान्ताः - स्त्रियः तासां रतं-मैथुनं-संभोगः तस्मिन् अरतः - अनासक्तः, तस्य सं० हे 'कान्तारतारत' ! । मम अरं - अत्यर्थ त्वं सुखं अरमः - अरमणीयः मारः - इन्द्रियजनितः कामः पश्चेन्द्रियविषयसुखाभिलाषः यस्मिन् तत् अरममारे एतावता अतीन्द्रियं निरुपाधिकं अक्षयं सुखं देहि इति तात्पर्यार्थः । इति पदार्थः ॥
अथ समासः -- शत्रुभ्यो भवं शत्रुभवं, शत्रुभवं च तत् भयं च शत्रुभवभयं, निर्भिन्नं शत्रुभवभयं येन स निर्भिन्नशत्रुभवभयः, तस्य सं० हे निर्भिन्नशत्रुभवभय ! | भव एव कान्तारं भवकान्तारं, भवकान्तारं तारयतीति भवकान्तारतारः, तस्य सं० भवकान्तारतार ! | जगतां त्रयं जगत्त्रयं, त्रातं जगत्त्रयं येन स त्रातजगत्त्रयः, तत्सं० हे त्रातजगत्त्रय: । कान्तानां रतानि कान्तारतानि, कान्तारतेषु अरतः कान्तारतारतः, तस्य सं० हे कान्तारतारत ! । रमते इति रमः, न रमः अरमः, अरमो मारो यस्मिन् तत् अरममारम् । अस्यां स्तुतौ आर्योपगीतिजात्या च्छन्दः ॥ इति प्रथमवृत्तार्थः || १ ||
दे० व्या०-निर्भिनेति । हे शम्भव ! त्वं मम शं सुखं अरं अत्यर्थं यथा स्यात् तथा वितर-देहीत्यन्वयः । 'तृ लबनतरणयोः 'इति धातुः । ' वितर ' इति क्रियापदम् । कः कर्ता ? | खम् । किं कर्मतापन्नम् ? | शम् । किंवेिशिष्टम् : ' अरसमारं न रमते इतेि अरम : 'रमु कीडायाम्' धातु:, तेन अरममाणः मारः-कंदर्पो यत्र तत् । " मदनो मन्मथो मारः " इत्यमरः ( लो० ४९ ) । ' निर्भिन्नशत्रुभवभय इतेि । निः- नितरां भिन्नं भेदितं शत्रुभ्यो भवं उत्पन्नं भयं दरो येन स तस्यामन्त्रणम् । 'भवकान्तारतार !' इति । भवः संसारः स एव यत् कान्तारं दुर्गवमं तत् तारयति यः स तस्यामन्त्रणम् । 'तार !' इति । तारो-निर्मलमानसत्वात् उज्ज्वलो यः स तस्यामन्त्रणम् । 'त्रातजगत्रय ! ' इति । त्रातं रक्षितं जगत्रयं त्रिभुवनं येन स तस्यामन्त्रणम् । 'कान्तारतारत !' इति । कान्तायाः स्त्रियः रतं मैथुनसुखं तस्मिन् अरतः - अनासक्तः तस्यामन्त्रणम् । सुरतं मोहनं रतम् इत्यभिधानचिन्तामणिः (का० ३, श्लो० २०० ) । एतानि सर्वाणि भगवतः सम्बोधनपदानि ॥ इति प्रथमवृत्तार्थः ॥ १ ॥
46
"
जिनवराणामाश्रयालक्ष्मी:
५
Jain Education International
--
आश्रयतु तव प्रणत विभया परमा रमाsरमानमदमरैः । स्तुत ! रहित ! जिनकदम्बक ! विभयापरमार ! मारमानमदमरैः ॥ २ ॥
For Private & Personal Use Only
-- आर्या •
www.jainelibrary.org