________________
३.
स्तुतिचतुर्विशतिका
[३ श्रीशम्मव
भवश्चासौ कान्तारं च भव । भव एव कान्तारं भव० इति वा, उभयथाऽपि 'कर्मधारयः।। भवकान्तारात् तारयतीति भव० ' तत्पुरुषः । तत्सम्बो. हे भव० । जगतां त्रयं जगत्रयम् । त्रानं जगत्रयं येन स त्रात 'बहुव्रीहिः । तत्सम्बो० हे कात• कान्तासु रतं काता. 'तत्पुरुषः । न रतः अन्तः 'तत्पुरुषः । कान्तारतेप्रतः कान्ता. तत्पुरुषः' । तत्सम्बो० हे कान्ता० । अरमो मारो यस्मिन् तत् अरममारम् बहुव्रीहिः' । तत् अरममारम् ॥ इति काव्याः ॥ १॥
सि० वृ०-निर्भिन्नेति । हे शम्भव ! शं-सुखं भवत्यस्मिन् स्तुते इति शम्भवः । शमिधातोः संज्ञायाम' (पा०अ० ३, पा० २, सू० १४) इत्यच् । शं-सुखं भवत्यस्मादिति योगेन यद्यपि सगाद्यप्यायाति तथापि रूढिसहकृतेन योगेन शम्भवनाथ एव प्राप्यते । त्वं मम अर-शीघ्र शं-सुखं वितर-देहीत्यर्थः । विपूर्वक 'तृ प्लवनतरणयोः' इति धातोः 'आशीःप्रेरणयोः' (सा० सू० ७.३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् , तृ अप्रे हि: ' अप [ कर्तरि ]" (सा० सू० १९१), ' गुणः ' (सा०स०६९२), 'अत: ' (सा० सू० ७०५)इाते हेलृक् । तथाच ('वितर' इति सिद्धम् ) 'अत्र 'वितर' इति क्रियापदम् । कः कर्ता ! । त्वम् । कं कर्मतापमम् ! | शम् । शम् इत्यन्ययम् । “शं कल्याणे सुखेऽपि " इति विश्वः । कस्य ? । मम । अस्मच्छब्दस्य षष्टयेकवचने 'तव मम डसा' (सा०सू०३३७) इति ममादेशः । कथम् ? । मरम् । सं कीरशम् ! । अरबमारम् । न रमत इत्यरमः, अरमः--अक्रीमन् मारो-मबमो बस्मिन् तत् तथा । “ मदनो मन्मथो भारः" इत्यमरः (लो० ४९ ) । " मरनो मरामारनामन्मयौ " इति है: ( का० २, श्लो० १.१)। अपराणि सर्वाणि शम्भवनायस्य सम्योधनानि । तेष न्याझ्या या हे • मिर्भिमशत्रुमयमय ' ! निर्मिन्नं-स्फेटितं शत्रुभ्यो बरिभ्यो मास्पन्नं भयं-मीतियन । यद्वा निर्भिन्नाः शत्रवो वैरिणो मात्र संसारो भव-भीतिर्येन । यद्वा निर्भिक भा रूपस्व सस्य वयं येन, शत्रुरूप. च भवस्य दुःखदायित्वेन यौक्तिकमेव । यद्वा निर्षि शत्रुभ्यो भवाच सकाशात् मयं येन स तथा सस्प सम्बोधन हे निर्मिनशत्रुभवमय ! | " भयं मी तिरा ततः" इति हैमः ( का० २, गो. २१५)। हे ' भाकान्तारतार' !। भव:-संसारः स एस रुद्रत्वात् दुरवगाहत्वाच्च कान्तारं-अरण्यं तस्मात् तारयति-समुद्धरति स तथा तस्य सम्बोधन हे भक्कान्तारतार! "महारण्ये पुण्यपथे, कान्तारे पुनपुंसकम्" इत्यमरः ॥ “वाः च गहनं झषः। कान्तारं विपिनं कक्षः" इति हैमः (का० ४, श्लो० १७६) । हे 'तार' ! तारः-सकलकालुष्यराहित्येन निर्मलः, तस्य सम्बोधनं हे तार || बद्वा सारयति संसारमिति सारः, तस्य सम्बोधनं हे तार! | " तारो मुक्ताविसंशुद्धौ, तरणे शुद्धमौक्तिके " इति निमः ' त्रात नगत्रय'! त्रातं-क्षितं जगतां त्रयं येन स तथा तस्य सम्बोधन हे त्रातजगत्रय ! । हे ' कान्तारतारत ! कान्तायाः-कामिन्याः रतं-सुरतं कायक्रोडेत्यर्थः, सस्मिन् भरत:- अनासक्तः तस्य सम्बोधनं हे कान्तारतारत !! " रतं सुरतगुह्ययोः" इति विश्वः ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org