________________
१६० स्तुतिचतुर्विशतिका
[२३ श्रीपार्थरोगस्तस्माद, अथवा आधि:- मनापीडा काम:-कन्दर्पः तस्मात् ( अलम् ) अव्यात्-पायात इति क्रियाकारफयोगः। अत्र 'अव्यात्' इति क्रियापदम् । का की ? 'राजी' । केषाम् ? 'निनानाम् ।। कं कर्मतापनम् ? 'मा'कस्मात् ? 'अधिकामात्' 'आधिकामाद् वा । जिनानां राजी कथंभूता ? 'राजीववक्त्रा' कमलवदना । पुनः कथं०१ 'अतिहृद्या' अतिशयेन हृदयङ्गमा। पुनः कथं १ 'सारा' उत्कृष्टा । पुनः कथं० १ ' बोधिका ' बोधिजनका । कस्य ? ' अमसमतेः ' निर्मलधियो जनस्य । पुनः कथं० १ 'अव्याधिकालाननजननजरात्रासमाना' व्याधिःरोगः कालाननं-यममुखं जननं-जन्म जरा-वार्धक त्रास:-आकस्मिकं भयं मानः-अहङ्कारः, एते न विद्यन्ते यस्याः सा । पुनः कथं० १ ' असमाना' असदृशा। सेति तच्छब्दसंयोगाद् यच्छन्दयोजनामाह~-या जिनानां राजी भीतिहृद्-भयापहारिणी। अत्र [ अपि] ' अस्ति' इति क्रिया अध्याहियते । ततश्च ' अस्ति । इति क्रियापदम् । का की ? 'या' । कथंभूता? 'भीतिहत् ॥ कस्मिन् ? 'तरलतरलसत्केतुरङ्ग-तुरङ्गन्यालव्याळपयोषाचितरचितरणे तरलतरा:कम्मतराः ससन्त:-दीप्यमानाः केतवो-ध्वजा येषां ते तथा रङ्गन्तः-चलन्तः ये तुरङ्गाः- अषा: व्याला:-दुष्टदन्तिनः तेषां व्यालमा-भेटिताः कृताधिरोहणा वा एवंविधा ये योधाः-भटाः तैराचित:-आकीर्ण: रचितो-विहितो यो रणः-सङ्कामः तस्मिन् । कथम् ! ' आरात् । दूरात् अन्तिकाद् वा ॥ ___ अथ समास:-राजीवमिव राजीवम् । राजीवं वक्त्रं यस्याः सा राजीव० 'बहुव्रीहिः ।।
सन्तश्च ते केतनश्च लसत् 'कर्मधारयः' । अतिशयेन तरलास्तरलतराः । तरलतरा सत्केतवो येषां वे सरल. 'बहुव्रीहिः । रङ्गन्तश्च ते तुरङ्गाश्च रङ्गत्तु० 'कर्मधारयः । रङ्गतुरङ्गाय व्यालाच रजत 'इतरेतरद्वन्दः' । रङ्ग रङ्गव्यालानां व्यालमा रजतु० 'तत्पुरुषः । रखतुरडव्यालव्यालपाच ते योधाश्च तरलतरलसत्केतुरङ्गत्तु० 'कर्मधारयः' । तरलतरलस. केतवश्व ते रङ्गतुरङ्गव्यालव्यालययोधाश्च तरल. 'कर्मधारयः। तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालमयोधैराचितः तरल. ' तत्पुरुषः'। रचितश्चासौ रणश्च रचित. 'कर्मधारयः। तरलतरलसत्केतुरन्सुरङ्गव्यालख्यालमयोषाचितथासौ रचितरणच तरस० कर्मधारयः । तस्मिन् तरल० । भीति हरतीति भीतिहद तत्पुरुषः।। अतिशयेन हद्या अतिहया 'तत्पुरुषान विषते मनो यस्यां सा अमला बहुव्रीहिः ।। अमला मतिर्यस्य सोऽमलमतिः 'बहुव्रीहिः । तस्यामळमतेः । अधिकश्वासावामश्च अधिकामः 'कर्मधारयः । तस्मादपिकामात् । अथवा आषिश्च कामश्चाधिकामं ' समाहारद्वन्दः । । तस्मादाधिकामात् । कालस्याननं कालाननं ' तत्पुरुषः । व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च ज्याषिकाला. 'इतरेवरइन्दः' न विद्यन्ते व्याधिकालाननजननजरात्रासमाना यस्यां सा अगाषिकासा. 'पबीदिन समाना असमाना 'तत्पुरुषः' इति काग्वार्थः॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org