________________
गमा
मुनिराजकृतापाः]
भूमिका श्रीविमलहर्षगणिविनेयत्वेनोल्लेखदर्शनात् । इयं कल्पदीपिका श्रीभद्रबाहुस्वामिसूत्रितकल्पसूत्रस्य टीका पूर्तते या श्रीविमलहर्षो
तेषां पट्टेऽवदातद्युतिरुचिररुचिजित्वरैः शोभमाना
रङ्गवैराग्यमुख्यविमलतरगुणैर्दत्तविश्वप्रमोदैः । निश्शेषाचार्यचक्रावनिरमणगणे सार्वभौमायमाना ___ राजन्ते श्रीसनाथाः सविजयविजयानन्दसूरीन्द्रमुख्याः ॥५॥ त्रिभुवनजनसेव्याः सर्वशास्त्राम्बुराशी
जलधिशयनदेश्याः श्री'तपागच्छधुर्याः । विमलविमलहर्षा रेजिरे वाचकेन्द्राः ___ सकलगुणगरिष्ठाः प्राप्तभूरिप्रतिष्ठाः ॥६॥ तत्पादाम्भोजभृङ्गो बुधजयविजयः स्वस्य चित्तप्रमोद
प्राप्त्यर्थ मग्धबट्याऽलिखदतिसगमां दीपिका कल्पसत्काम । वर्षे सप्तार्णवाङ्गद्विजपपरिमिते ( १६७७ ) कार्तिके श्वेतषष्ठयां
श्रीमत्पार्श्वप्रभावाजयत च सचिरं वाच्यमानेयमायः ॥७॥ प्रत्यक्षरं गणनया ग्रन्थे-ऽस्मिन् श्लोकसङख्यया । चतुस्त्रिंशच्छती जज्ञे द्वात्रिंशत्कलिता किल ॥८॥ विद्वद्वन्दशिरोमणिपण्डितवरभावविजयगणिमुख्यैः ।
इति श्रीकल्पदीपिकेयं समशोधि जिनागमे भक्तैः ॥९॥ श्रीकल्पदीपिका लिखिता च प्रथमादर्श स्वयं स्वशिष्यवृद्धिविजयगणिप्रार्थनया + +"
१“१६५०तमेऽब्दे प्रथमचैत्रमासपूर्णिमायां श्रीशत्रुअययात्राऽकारि श्रीविमलहर्षोपाध्यायैः पं. देवहर्षपं०धनविजय-पं०जयविजयप्रमुखशतद्वयमुनिवर्यपरिवारेण सार्धम्" इति ज्ञायते श्रीयुतजिनविजयसम्पादितस्य प्राचीन जैनलेखसंग्रहस्य द्वितीयविभागस्य ३३तमलेखाङ्कात् ।
इमे श्रीविमलहर्षाः श्रीभावविजयगुरुश्रीमुनिविमलगुरवः। पण्डितवर्यश्रीयुतलालचन्द्रैस्तु तेश्रीविजय. तिलकसूरीणां प्रशिष्याः, श्रीविजयानन्दसूरीणां शिष्या इत्यसूचि आनन्दकाव्यमहोदधेः सप्ततमौक्तिके (पृ० १२३,१२४) पूर्वम् । परन्तु इमे पण्डितवर्या मह्यं निवेदयन्त्यधुना यदुत इमे श्रीविजयदानसूरीणामन्तेवासिनः यतः श्रीजयविजयैः सूरिपरिपाट्यां (पट्टावल्यां ) उल्लेखोऽयमकारि
" सिरिसाहेग्गनिहाणो सूरिवरो विजयसेणमुणिपवरो। एगुणसट्टि(५९)तमे पट्टे सोहम्मसामिसमो ॥ २३ ॥ तप्पट्टे सहि(६०)तमो पट्टधरो विजयतिलयसूरीसो । माणु व्व भविअमाणसपंकयबोहत्थमुप्पन्नो ॥२४॥ संपइ इगसट्ठि(६१)तमो तप्पट्टे गणहरो विहरमाणो। वायग-बह-जहजत्तो विजयानंदो जयह सरी ॥ २५ ॥ सिरिविजयदाणगणहर-सीसा वरवायगा भुवणपुज्जा। नामेण विमलहरिसा कुवाइमयदलणलद्धजया ।। २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org