________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोमा पाध्यायशिष्यश्रीमुनिविमलशिष्यैः उत्तराध्ययनसूत्रवृत्ति-ध्याननिरूपणचोपाइ-म्पकमालाकयाशान्तिजिन-शलेश्वर-पार्श्वनाथस्तवमप्रमुखग्रन्थगुम्फितृभिः श्रीमावविजयवाचक (श्रीभानुविजयानां गुरुभिः ) संशोधिता। ___ जयेतिनाममुनिवरैर्जरभाषायां विजयसेनमूरिसझायसंज्ञकं काव्यं निरमायि इति ऐतिहासिकसज्झायमालायाः प्रथमे भागेऽवलोक्यते । पदैकदेशे पदसमुदायोपचारादिमे जयविजयाः प्रस्तुतवृत्तिकारा अपरे वेति मीमांसाभूमिमवतारयन्तु विशेषज्ञाः।
तप्पयपंकयमहुअरबुहेण जयविजयनामधएणं ।
सूरीणं परिवाडी संथुणिआ मंगलं दिसउ ॥ २७॥" १ श्रीरोहिणीनगरे विरचितेयं वृत्तिः सार्थ्यश्रीविजयहर्षमुनीश्वरसाहाय्येन १६८९ तमेऽब्दे । उक्तं च प्रशस्तौ तै:
" तेषां शिष्याणुरिमा भावविजयवाचकोऽलिखद् वृत्तिम् । स्वपरावबोधविधये स्वल्पधियामपि सुखावगमाम् ।। १९ ॥ निधि-वसु-रस-वसुधा( १६८९ )मितवर्षे श्रीरोहिणीमहापुर्याम् ।
सोऽस्याः प्रथमादर्श स्वयमेव प्रापयत् सिद्धिम् ॥ २०॥" २ एतद्रचनासमयः १६९६तमो वर्षः (चैत्रकृष्णदशमीरविवासरः स्तम्भनतीर्थे )। एतदवगम्यते प्रशस्तिसङ्ग्रहगतध्यानस्वरूपनिरूपणप्रबन्धस्य निम्नलिखितप्रशस्तिप्रेक्षणेन
"श्रीविमलहर्ष उवझाय श्रीमुनिविमल सकलवाचकशिरोमणि विराजइ; सीस तस भावविजयो भणइ सेवीइ ध्यानसुरतरु सदा सिद्धि काजइ. ध्यान० ११ वर्षघर-निधि-सुधारुचिकला ( १६९६) वछरइ चैत्र वदि दसमी रविवार संगइ; भ्यान अधिकार अविकार सुखकारगो ‘खंभ' नयरई रच्यो चित्त रंगई. ध्यान० १२"
एतद्रचनासमयः १७०८तमोऽब्दः । मुद्रापितेयं कथा श्रीआत्मानन्दसंसदा ।
४ श्रीभावविजयवाचकाः प्रखरपण्डिता अन्यान्यग्रन्थसंशोधका इत्यवगम्यते श्रीषिनवषिजयोपाध्याय. कृतलोकवकाशस्थ प्रान्तप्रशस्तिगतनिम्नलिखितपद्यावलोकनेन
“उत्तराध्ययनवृत्तिकारकैः सुष्टु भावविजयाख्यवाचकैः ।
सर्वशास्त्रनिपुणैर्यथागमं ग्रन्थ एष समशोधि सोयमैः ॥ ३१॥" एमिः श्रीविनयविजयगणिकृता सुबोधिकानाम्नी कल्पसूत्रवृत्तिरपि संशोधिता । ___अपरेऽपि तपागच्छीयाः श्रीभावविजया वर्तन्ते इत्यवगम्यते लींचभाण्डागारस्य अभिधामचिन्तामणिप्रतिप्रान्तस्थनिम्नलिखितोल्लेखावलोकनेन
“संवत् १७४४ वर्षे वैशाष वदि ६ शनिवारे । श्रीपत्तनपुरे सकलभद्वारकपुरन्दरभट्टारकश्रीश्रीश्री१७श्रीहीरविजयसूरीश्वरतच्छिष्यपण्डितप्रवरपं०श्रीपश्रीशुभविजयग(जि)पं० श्रीभावविजयग(णि)शिष्यपं०ऋद्धिविजयग(णि)शिष्यचतुरविजयल(लि)खितं शिष्यमुनिविवेकविजयपठनार्थम् । "
५ “ अष्टापदनी यातरा फल पामि हो भाबहं भणी मासके।
श्रीभावविजय उवज्झायनो भाण भासई हो फलई सघली आशके ॥ २३॥" इत्यष्टापदस्तधनप्रान्तस्थोल्लेखदर्शनेन श्रीभावविजयानां भानुविजयः शिष्यः इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org