SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ २१ श्रीनमिजिनस्तुतयः अथ श्रीनमिनाथस्य संकीर्तनम् - स्फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं मायासं चारो ! दितमद ! 'नमे' घानि लेपितः ! | नमगव्यश्रेणीभवभयभिदां हृद्यवचसा -- शिखरिणी (६, ११ ) ज. वि. - स्फुरद्विद्युदिति । हे नमे ! हे नमिनाथ ! जिनपते ! त्वं मम मे सततं सर्वदा अघानि - पापानि प्रांबेकर - निरस्य इति क्रियाकारकसंयोजनम् । अत्र ' प्रविकिर ' इति क्रियापदम् । कः कर्ता ? ' त्वम् । कानि कर्मतापन्नानि ९ ' अघानि पापानि । कस्य ? ' मम ' | कथम् ? ' सततम् ' । अघानि किं कुर्वन्ति १' वितन्वन्ति ' विस्तारयमाणानि । कं कर्मतापन्नम् १ ‘ आयासं 'श्रमम्, भवभ्रमण क्लेशमित्यर्थः । अवशिष्टानि सर्वाण्यपि श्रीनमेः सम्बोधनानि, तद्व्याख्या चैवम् - हे 'स्फुरद्विद्युत्कान्ते ! ' चश्च तडित्प्रभ ! | हे ' चारो ! ' दर्शनीय ! | हे ' दितमद ' ! खण्डितदर्प 1 । हे ' लपितः 1' लपति-कथयतीत्येवंशीलो लपिता तरसम्बो• हे लपितः ! | केषाम् ? ' हृद्यवचसां ' हृदयङ्गमवचनानाम् । कथंभूतानां हृद्यवचसाम् १ 'नमद्भव्यश्रेणीभवभयभिदा ' प्रणमद्भव्यसन्ततेः संसारभीतिभेदकानाम् । हे ' अमायासञ्चार ! ' न विद्यते मायायाः - शाठ्यस्य सञ्चारः - प्रचारो यस्मिन् तत्सम्बो० हे अमा० ! | हे ' उदितमदनमेघानिक !' उदित:- उद्गतो यो मदनमेघः - कामरूपो जलदः तत्र अनिल !- समीर !, तद्विघटनहेतुत्वात् । हे ' पितः ! ' जनक !, निष्कारण हितकारित्वात् ॥ Jain Education International ममायासञ्चारोदितमदनमेघानिल ! पितः ! ॥ १ ॥ 6 , 6 " अथ समासः - स्फुरन्ती चासौ विद्युच्च स्फुर० 'कर्मधारयः । स्फुरद्विद्युत्वत् कान्तिर्यस्य स स्फुर० बहुव्रीहिः ' । तत्सम्बो० हे स्फुर० । दितो मदो येन स दितमद: ' तत्पुरुषः । तत्सम्बो० हे दिन० । भव्यानां श्रेणी भव्य ० तत्पुरुषः । नमन्ती चासौ भव्यश्रेणी च नमद्भव्य ० ' कर्मधारयः ' । भवस्य भयं भवभयं ' तत्पुरुषः ' । भवभयं भिन्दन्तीति भव० ' तत्पुरुष:' । नमद्भव्य श्रेण्या भवभयभिदो नमद्भव्य० ' तत्पुरुषः ' । तेषां नमद्भव्य ० | हृद्यानि च तानि वचांसि च हृद्य, 'कर्मधारयः' । तेषां हृद्य । मायायाः सञ्चारो माया. 'तत्पुरुषः ' । न विद्यते मायासश्वारो यस्य सः अमाया० ' बहुव्रीहिः । तत्सम्बो० हे माया० । मेघ इव मेघः । मदनश्वासौ मेघश्व मदन० ' कर्मधारयः । उदितश्चासौ मदनमेघश्च उदित० 'कर्म १ प्रथमाय वा । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy