SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका ततः सुरवाश्च ताः सुरवध्वश्चेति 'कर्मधारयः, ताभिः पूजिता-अर्चिता । स्तुतिपूर्वकं अमराङ्कनाभिः पूजिताइतित निष्कर्षः । पुन किं विशिष्टा? । 'अविषमविषभृ भूषणा' न विषमा अविषमा इति पूर्व 'नसमास:', सौम्या इत्यर्थः, ततः ते च ते विषभृतश्चेति 'कर्मधारयः', विषभृतः-सर्पाः त एव भूषणं-आपरणं यस्याः सा तथा । पुनः किविशिष्टा?' अभीषणा' न भीषणा अभीषणा इति 'नसमासः ।। अरौदा इनि निष्कर्षः । पुनः किंविशिष्टा ?' भीहीना' भिया हीना भीहीना इति'तुतीयातत्पुरुषः' । भयरहितेति निष्कर्षः। पुनः किंविशिष्टा ? । 'अहीनाम्यपत्नी अहीनो-धरणेन्द्रः तस्य अग्यात्नी-मुख्यललना । अध्या चासौ पस्नी चेति पूर्व 'कर्मधारयः' । पुनः किंविशिष्टा ? । 'कुवलयवलयश्यामदेहा । कुवलयानि-उत्पलानि तेषां वलयं-समूहः तहत् श्यामो-नीलो देहः-शरीरं यस्याः सा तथा। " उत्पलं स्यात् कुवलयं" इत्यभिधानचिन्तामणिः (का०४, श्लो० २२९) । पुनः किंविशिष्टा?। 'अमदेहा' अमदा-मदरहिता ईहा-चेष्टा यस्याः सा तथा । इति तुरीयवृत्तार्थः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy