________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
ततः सुरवाश्च ताः सुरवध्वश्चेति 'कर्मधारयः, ताभिः पूजिता-अर्चिता । स्तुतिपूर्वकं अमराङ्कनाभिः पूजिताइतित निष्कर्षः । पुन किं विशिष्टा? । 'अविषमविषभृ भूषणा' न विषमा अविषमा इति पूर्व 'नसमास:', सौम्या इत्यर्थः, ततः ते च ते विषभृतश्चेति 'कर्मधारयः', विषभृतः-सर्पाः त एव भूषणं-आपरणं यस्याः सा तथा । पुनः किविशिष्टा?' अभीषणा' न भीषणा अभीषणा इति 'नसमासः ।। अरौदा इनि निष्कर्षः । पुनः किंविशिष्टा ?' भीहीना' भिया हीना भीहीना इति'तुतीयातत्पुरुषः' । भयरहितेति निष्कर्षः। पुनः किंविशिष्टा ? । 'अहीनाम्यपत्नी अहीनो-धरणेन्द्रः तस्य अग्यात्नी-मुख्यललना । अध्या चासौ पस्नी चेति पूर्व 'कर्मधारयः' । पुनः किंविशिष्टा ? । 'कुवलयवलयश्यामदेहा । कुवलयानि-उत्पलानि तेषां वलयं-समूहः तहत् श्यामो-नीलो देहः-शरीरं यस्याः सा तथा। " उत्पलं स्यात् कुवलयं" इत्यभिधानचिन्तामणिः (का०४, श्लो० २२९) । पुनः किंविशिष्टा?। 'अमदेहा' अमदा-मदरहिता ईहा-चेष्टा यस्याः सा तथा । इति तुरीयवृत्तार्थः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org