________________
स्तुतिचविंशतिका
[१ श्रीऋषमसमस्तजिनवराणां स्तुतिः
ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो
दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुशोज्झिताः सुरभयाञ्चक्रुः पतन्त्योऽम्बरादाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥२॥
-शार्दूल. ज. वि१ ते वा पान्त्विति । ते जिनोत्तमाः-जिनवराः घा-युष्मान् पान्तु-रक्षन्तु इति कियाकारकसम्बन्धः । तत्र 'पान्तु ' इति क्रियापदम् । के कर्तारः - १ 'जिनोत्तमाः।। कान् कर्मतापमान् ? 'वाकयंभूता जिनोत्तमाः ? 'क्षतरुजः। क्षता:-क्षयं नीताः रुजोरोगा यैस्ते तथा । यत्तदोनित्याभिसम्बन्धात् । ते के ? यन्मनः-यस्य मानसं दारा:-कलत्राणि न (आ)चिक्षिपुर-न क्षिप्तवन्तः, न चकृषुरिति भावः । अयं 'दार शब्दः कलत्रवाचकः पुल्लिङ्गो नित्यं बहुवचनान्तो नेयः । तत्र 'आचिक्षिपुः' इति क्रियापदम् । कयं ? 'न' के कर्तारः? 'दाराः'। किं कर्मतापत्रम् ? ' यन्मनः' । दाराः कथंभूताः ? 'विभ्रमरोचिताः' विभ्रम:विलासै रोचिता:-शोभिताः। पुनः कथंभूताः १ 'सुमनसः' शोभनानि मनांसि येषां ते तथा । पुना कयंभूताः ? 'मन्दारवाराजिताः' मन्दो-मृदुः आरवः-शब्दो येषां ते तथा तादृशाः सन्तो राजिता:-शोभिताः । 'च' पुनः । सुमनसः-कुसुमानि यत्पादौ-येषां चरणौ सुरभयाशकुन्सुरभीकुर्वन्ति स्मेति क्रियाकारकयोजना । अत्रायं 'सुमनस् 'चन्दः सकारान्तः पुष्पवाषको बहुवचनान्तो मन्तव्यः । अत्र 'सुरभयाश्चः' इति क्रियापदम् । काः कर्यः ? 'सुमनसः' । को कर्मतापनी ? ' यत्पादो'। सुमनसः कथंभूताः ? ' सुरोमिताः' सुरै-देवैः उमिता:-उत्सृष्टाः, मुक्ता इत्यर्थः । किं कुर्वन्त्यः ? 'पतन्त्यः । गलन्त्यः । कस्मात् ? ' अम्म. रात' आकाशात् । पुनः कयं० १ 'आराविभ्रमरोचिताः' आराविण:-शब्दायमानाः ये भ्रमरा-मधुकरास्तेषां उचिता:-योग्याः। पुनः कथं ? 'मन्दारवाराजिताः' मन्दाराणां-पन्दारकुसुमानो पारेः अजिताः याः तासामतिशायित्वेनाऽनभिभूता इति भावः । यथा मन्दारवारैः करणभूतैः कृत्वा अन्यः पुष्पान्तरैरजिताः ॥
अथ समासा-जिनानां, जिनेषु वा उत्तमाः जिनोत्तमाः 'तत्पुरुषः । क्षता रुजो येस्ते सतरुनः 'बहुव्रीहिः । येषां मनः यन्मनः ' तत्पुरुषः' । विभ्रमै रोधिताः विभ्रमरो. चिताः 'तत्पुरुषः । शोभनानि मनांसि येषां ते सुमनसः 'बहुव्रीहिः । मन्दा आरवा येषां ते मन्दारवा बहुव्रीहि येषां पादौ यत्पादौ 'सत्पुरुषः। सुरैरुज्झिताः सुरोमिताः 'तत्पुरुषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org