________________
अविराजताया
भूमिका श्रीज्ञानविजयशिष्यश्रीनयविजयमुनिवरैः संशोधितस्य १७४५प्रमिते वर्षे लिखितस्य च श्रीपालचरित्रस्य प्रणेतारः श्रीविनयविमलानां प्रशिष्याः श्रीधीरविमलानां तु विनेयाः नयविमलेत्यपरनामधेयाः किं सौभाग्यसागरसूरीणां गुरुवयों न वेति जिज्ञासासमाधानार्थ विचार्यन्ते श्रीपालचरित्रप्रशस्तिगतानि निम्नलिखितपद्यानि
" जीयात् स्वच्छ'तपाख्यदुग्धजलधिप्रोल्लासने पार्वणः
श्रीमश्रीविजयप्रभाख्यसुगुरुः सूरीशशीतद्युतिः। चित्रं मित्रहितः सदा कुवलयोल्लासं दधानः सतां
पक्षी नो जडसूः कृतान्तजनको दोषाकरो नो कदा ॥ १॥ -शार्दूल. तद्धस्तदत्तोत्कटपट्टपूर्वा-चलेषु भास्वद्युमणीसमानः।। जयत्यनूचानसुचक्रवर्ती, हीरोद्भवोऽयं विजयादिरत्नः ॥२॥ -उपजातिः तद्गच्छे कविराजिकीर्तिवनिताभाले ललामायितः
श्रीविनयाद् विमलाभिधानसुधियः स्फूर्ति परां विभ्रति । यदृष्टे जनता मनस्सु निहिता धन्यादयः साधवः
साक्षात् संस्मरणस्य भावमखिला दृष्टा इवाभासते ॥३॥ -शार्दूल. तद्रूपोऽस्ति गुणैश्च धीरविमलाह्वानो निदानं सदा
चारस्फारशुभस्य पुद्गलवतां यददर्शनं साम्पतम् । चक्रे तच्छिशुना नयादिविमलेनेदं चरित्रं महत्
श्रीश्रीपालनरेशितुः पुनरिदं हृद्यं सुगद्यान्वितम् ॥ ४॥ --शार्दूल. पूर्वप्राकृतगाथा-बन्धचरित्रात् ततोऽपि विज्ञाय । श्रीविनयविजयवाचक-कतरासकतश्च सम्बन्धम् ॥५॥-आर्या उपजीव्य विहितमेतद्, व्याख्यानकृते च सभ्यजनतानाम् । तत् कर्तव्यं शुद्धं, सद्भिरिदं मैन्यमाधाय ॥ ६॥ - आर्या श्रीज्ञानविजयसुकवेः, शिष्याः सन्यायबुद्धिपारीणाः। प्राज्ञा नयादिविजया-स्तेनेदं शोधितं सम्यक् ॥ ७॥ -आर्या प्रथमादर्श लिखितं, शरवेदमुनीन्दु( १७४५)संमिते वर्षे । राधासितद्वितीया-दिवसे श्री'उन्नताख्यपुरे ॥८॥-आर्या
१ पाणिनीयधाश्रयकर्ता श्रीविजयरत्नशिष्य इति जैनग्रन्थावल्यां (पृ० ३३२), परन्तु अस्य विज
स्यान्तवासी अन्यस्य वा इति न निश्चीयते साधनाभावात् ।
एतदमन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org