SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अविराजताया भूमिका श्रीज्ञानविजयशिष्यश्रीनयविजयमुनिवरैः संशोधितस्य १७४५प्रमिते वर्षे लिखितस्य च श्रीपालचरित्रस्य प्रणेतारः श्रीविनयविमलानां प्रशिष्याः श्रीधीरविमलानां तु विनेयाः नयविमलेत्यपरनामधेयाः किं सौभाग्यसागरसूरीणां गुरुवयों न वेति जिज्ञासासमाधानार्थ विचार्यन्ते श्रीपालचरित्रप्रशस्तिगतानि निम्नलिखितपद्यानि " जीयात् स्वच्छ'तपाख्यदुग्धजलधिप्रोल्लासने पार्वणः श्रीमश्रीविजयप्रभाख्यसुगुरुः सूरीशशीतद्युतिः। चित्रं मित्रहितः सदा कुवलयोल्लासं दधानः सतां पक्षी नो जडसूः कृतान्तजनको दोषाकरो नो कदा ॥ १॥ -शार्दूल. तद्धस्तदत्तोत्कटपट्टपूर्वा-चलेषु भास्वद्युमणीसमानः।। जयत्यनूचानसुचक्रवर्ती, हीरोद्भवोऽयं विजयादिरत्नः ॥२॥ -उपजातिः तद्गच्छे कविराजिकीर्तिवनिताभाले ललामायितः श्रीविनयाद् विमलाभिधानसुधियः स्फूर्ति परां विभ्रति । यदृष्टे जनता मनस्सु निहिता धन्यादयः साधवः साक्षात् संस्मरणस्य भावमखिला दृष्टा इवाभासते ॥३॥ -शार्दूल. तद्रूपोऽस्ति गुणैश्च धीरविमलाह्वानो निदानं सदा चारस्फारशुभस्य पुद्गलवतां यददर्शनं साम्पतम् । चक्रे तच्छिशुना नयादिविमलेनेदं चरित्रं महत् श्रीश्रीपालनरेशितुः पुनरिदं हृद्यं सुगद्यान्वितम् ॥ ४॥ --शार्दूल. पूर्वप्राकृतगाथा-बन्धचरित्रात् ततोऽपि विज्ञाय । श्रीविनयविजयवाचक-कतरासकतश्च सम्बन्धम् ॥५॥-आर्या उपजीव्य विहितमेतद्, व्याख्यानकृते च सभ्यजनतानाम् । तत् कर्तव्यं शुद्धं, सद्भिरिदं मैन्यमाधाय ॥ ६॥ - आर्या श्रीज्ञानविजयसुकवेः, शिष्याः सन्यायबुद्धिपारीणाः। प्राज्ञा नयादिविजया-स्तेनेदं शोधितं सम्यक् ॥ ७॥ -आर्या प्रथमादर्श लिखितं, शरवेदमुनीन्दु( १७४५)संमिते वर्षे । राधासितद्वितीया-दिवसे श्री'उन्नताख्यपुरे ॥८॥-आर्या १ पाणिनीयधाश्रयकर्ता श्रीविजयरत्नशिष्य इति जैनग्रन्थावल्यां (पृ० ३३२), परन्तु अस्य विज स्यान्तवासी अन्यस्य वा इति न निश्चीयते साधनाभावात् । एतदमन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy