________________ स्तुतिचतुर्विशतिका श्रुतदेवतास्मरणम् शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढ्यधूलीकणा नाली केसरलालसा समुदिताऽऽशु भ्रामरीभासिता / पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीके सरलाऽलसा समुदिता शुभ्रामरीभासिता // 4 ॥१॥-शार्दूल. Rana'RASAN 2 श्रीअजितजिनस्तुतयः अथ अजितनाथप्रणाम: तमजित'मभिनौमि यो विराजद वनघनमेरुपरागमस्तकान्तम् / निजजननमहोत्सवेऽधितष्ठावनघनमेरुपरागमस्तकान्तम् // 1 // -पुष्पिताया जिनकदम्बकाभिनुतिः स्तुत जिननिवहं तमर्तितप्ता ध्वनदसुरामरवेण वस्तुवन्ति / यममरपतयः प्रगाय पार्श्व ध्वनंदसुरामरवेणवः स्तुवन्ति // 2 // -पुष्पि . जिनमतविचार: प्रवितर वसतिं त्रिलोकबन्धो ! गमनययोगततान्तिमे पदे हे। जिनमत ! विततापवर्गवीथी गमनययो ! गततान्ति मेऽपदेहे // 3 // -पुष्पि 'भ्रामरी भासिता' इत्यपि पदच्छेदः / 2 'गम ! नय.' इत्यपि संभवति / Jain Education International For Private & Personal Use Only www.jainelibrary.org