________________
DO
स्तुति चतुर्विशतिका
[३ श्रीशम्भव
सौ० वृ०-शालभूदिति । हे भव्य : त्वं तां वज्रशृङ्खलाभिधानां दवीं असमानं-गताहकारं यथा स्यात तथा आनम इत्यन्वयः। 'आनम' इति क्रियापदम् । कः कर्ता ? । त्वम् । 'आनम' प्रणम । कां कर्मतापन्नाम् ? । श्रीवञहलाम् । श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनाम्नां आदी लोके प्रयुज्यत । कथम् ? । असमानं यथा स्यात् तथा । किंविशिष्टां वज्रशृङ्खलाम् ? । असमानः-असदृशः मानो-गवा येषां ते तादृशाःमानवा-मनुष्याः तैः महिता-पूजिता असमानमानमानवमहिता, तां 'असम्गनमानमानवमहिताम्' । पुनः किंविशिष्टां श्रीवज्रशङखलाम् ? । 'कजयातां' पद्मासनाम् । पुनः कथंभृतां श्रीवज्रशृङ्खलाम् ? । 'तां' प्रसिद्धाम् । तां काम् ? । या देवी वलभृत् ' शृङ्खलाभरणधारिणी। पुनः कथं ? । 'कनकनिभा' सुवर्णच्छविः। पुनः किंविशिष्टां श्रीवनशृङ्खलाम् ? । अवमं-पापं तनास्ति येषां ते अमवमाः-निरवद्याः तादृशा ये मानवाः तेभ्यो हिता-हितकारिणी, अनवमहिता तां 'अनवमहिताम् । अथवा इदं व्याख्यानम्, असमौ-असदृशौ आनमानौ-प्राणाहकारौ येषां ते तादृशा मानवाः तैः महिता ताम् । इति वृत्तार्थः ॥
__ अथ समासः-शृङ्खलं बिभर्तीति शृङ्खलभृत् । कनकवत् निश्चिता भा-कान्तिः यस्याः सा । अथवा कनकवत् निभा-सदृशा। न समानः असमानः, असमानो मानो येषां ते असमानमानाः, असमानमा. नाश्च ते मानवाश्च असमानमानमानवाः, असमानमानमानकैः महिता असमानमानमानवमहिता, तां असमानमानमानवमहिताम् । श्रिया युक्ता वनवाला श्रीवत्रशृङ्खला, तां श्रीवज्रशजलाम् । कंजन यातं-गमनं यस्याः सा कजयाता, तां कजयाताम् । मानेन सहितः सलानः, स न विद्यते यत्र तत असमानं, असमानं यथा स्यात् तथा । न विद्यते अवमं पापं येषां ते अनवमाः । अनवमाश्च ते मानवाश्च अनवममानवाः, अनवममानवेभ्यः हिता अनवममानवहिता, तां अनवममानवहिताम् । अथवा असमानौ-असदृशी आनमानौ-प्राणाहङ्कारौ येषां ते तादृशाः मानवाः तैर्महिता इत्यपि समासः।। इति चतुर्थवृत्तार्थः॥४॥
श्रीशम्भवजिनेशस्य, स्तुतेरर्थः स्फुटीकृतः ।
सौभाग्यसागराख्येण, सूरिणा ज्ञानसेचिना ॥१॥ दे. व्या०-शृङ्खलभृदिति। तां श्रीवज्रशृङ्खलां देवीं असमानं-निरहङ्कारं यथा स्यात् नथा त्वं आनम-नमस्कुरु इत्यन्वयः। 'णम प्रह्वीभावे ' धातुः।' आनम' इति क्रियापदम् । कः कर्ता ? । स्वम् । कां कर्मनापनाम् ? । श्रीवज्रशृङ्खलाम् । श्रीशब्दोऽत्र महत्त्वख्यापकः । यत्तदोर्नित्याभिसंबन्धात् या वज्रशृङ्खला शृङ्खलाभरणभत् कनकनिभा च । अस्तीत्यध्याहारः। 'आस्ति' इति क्रियापदम् । का कीं?। वज्रशला । किंविशिष्टा वजशङ्खला ? । 'रेशृङ्खलाभरणभृत्' शृङ्खला-आभरणविशेषः तां बिभर्तीति शङ्कलभृत् । विप्प्रत्ययान्तो निर्देशः । 'कमकनिभा' सुवर्णसदृशा, कनकेन निभा कनकनिभा इति समासः । पुनः किंविशिष्टाम् । 'असमानमानमानवमहिताम् । असमान:-असाधारणःमान:-पूजा बोधः स्मयो वा येषां एवंविधा ये मानवाःमस्तैिः पूजितां-महिताम् । पुनः किंविशिष्टाम्? । 'कजयातां' कजे-कमल यातां-प्राप्ताम्, उपविष्टामितियावत् । पुनः किंविशिष्टाम् ? । 'अनवमहितां' अवमं-पापं न विद्यते येषां ते अमवमा-निष्पापाः, तेषां हितावत्सलाम् ॥ इति चतुर्थवृत्तार्थः ॥ आर्यावृत्तम् ॥
"लक्ष्मैतत् सप्तगणा, गोपेता भवति नेह विषमे यः (जः १)।
षष्ठोऽयं च न लघु वा, प्रथमेऽर्धे नियतमार्यायाः॥" इति तल्लक्षणम् (वृत्तरत्नाकरे ) ॥४॥
१ न चैतादृशं पदमस्मिन् पद्ये, तस्मात् 'अनवमानां हिता अनवम०, तां अनवम० ' इति प्रतिभाति २'वासालभृत् इति प्रतिभाति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org