________________
आगमोद्धारक-व्याख्याप्रज्ञ-जैनाचार्यश्रीआनन्दसागरसूरिवराणां
॥जीवनदिग्दर्शनम् ॥
सार्वसिद्धान्तसमृद्धान्, नत्वा संयमिशेखरान् ।
आनन्दजीवनस्याहं, कुर्वे मन्दोऽवलोकनम् ॥१॥ येषां मनिमण्डलीमर्धमुकुटमणीनां प्रवचनपीयूषपानपीवराणां व्याख्याप्रज्ञानामागमोद्धारकाणा श्रीआनन्दसागरसूरीश्वराणाममूल्येन साहाय्येन भारतमेदिनीमातेण्ड-वाचकवर्य-विद्यावारिधिवन्दारुमन्दारश्रीउमास्वातिकृतस्य स्वोपज्ञभाष्येण श्रीसैद्धसेनीयबृहद्वृत्त्या च विभूषितस्य तत्त्वार्थाधिगमसूत्रस्य संशोधनकर्मणि चतुर्विशतिकादिकाव्यानां चानुवादादिकरणे समर्थोऽहं सञ्जातस्तेषां समर्पितागमोदयसमितिप्रकाशितपुस्तकपुण्यानां महानुभावानां जीवनदिग्दर्शने श्रेष्ठिजीवनचन्द्रप्रेरणया उपक्रम्यते मयाऽधुना।
सौजन्य-सौन्दर्य-संस्कृतिशालिनि भारतवर्षेऽस्मिन् पोस्फुरीति गुणगणगौरवेन गूर्जरदेशः । तत्र च विराजति कपटवाणिज्याभिधानं नगरं यत्र निवसति स्म मगनलाल भाइचंद गांधीत्यावः सद्गृहस्थो धर्मज्ञो मतिमान् । तस्य यमुनानाम्नी धर्मपत्नी आसीत् । सांसारिकसुखमनुभुञ्जाना सा सुषुवे मणीलालाख्यं पुत्ररत्नमादिमम् । तदनन्तरं १९३१ तमे वैक्रमीयाब्दे आषाढमासेऽमावास्यां द्वितीयं तनयतरणिमजीजनत् यच्चरित्रप्रणयने प्रयासोऽयम् । अस्य हेमचन्द्रेति नाम निष्पन्नम् । जन्मनोऽष्टसु वर्षेषु व्यतिक्रान्तेषु लेखशालामलङ्कन्तवान् चरित्रनायकः।
शैशवादेव जनकोपदेशेन स्वाग्रिमबन्धुमणीलालदीक्षाप्रसङ्गेन च वैराग्यरङ्गरगितस्वान्तोऽप्ययं हठात् परिणायितः १९४२तमे वर्षे शान्तिदासतनुजरणछोडदासस्य माणेकनाम्नी सुतनयां पुत्रवात्सल्यपीडितया निजजनन्या । कृच्छ्रेण शरच्चतुष्टयमतीत्य गृहत्यागतत्परेणानेन स्वीकृता दीक्षा लींबडीग्रामे श्रीझवेरसागरसकाशे, किन्तु कौटुम्बिकैः कदर्थितो राजसत्तासन्तापितो भवान् पुनः गृहस्थाश्रमं प्रपेदे । कतिपयमासान् कष्टेन निर्वाह्य गृहस्थवेषादिना स्वजनान् सन्तोष्य पूज्यतातचरणानुज्ञापूर्वकं १९४७तमे वर्षे ज्येष्ठशुक्लैकादश्यां कक्षीकृतं प्रात्राज्यसाम्राज्यं लींबडीग्रामे श्रीझवेरसागरमुनिरत्नसान्निध्ये । तदा आनन्दसागरेति विश्रुतिरजनि । एतं वृत्तान्तं
१ एतदर्थ साधनीभूतो ' हिंदी जैनबन्धुग्रन्थमाला ( इन्दौर )' संस्थया २४५३तमे वीराब्धे प्राकाट्य नीतस्य श्रीहिन्दीपञ्चप्रतिक्रमणेतिनाम्नो ग्रन्थस्य 'आनन्दपरिचयः', यतो मम साक्षात् परिचितिः सुरिवरत्रिदिनामिका पत्रप्रेषणादिरूपा तु वर्षप्रायिक।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org